Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
४] प्रथमाऽधिकारविंशिका
[विंशतिर्विशिकाः मनःसंतापरूपा तथास्वाभाव्याद् इति हेतोस्तथापि खलजनपीडोत्पादरूपं दोषमुपेक्ष्य प्रवृत्तः समुद्यत इत्यम् एवं प्रकरणरचनायां, किं कृत्वा ? दृष्ट्वा विलोक्य सुजनानां सज्जनानां मतितोषं मनस्तृप्तिम् ।।८।। सुजनमतितोषजन्यकुशलादपि खलजनपीडापरिहारं दृढीकृत्य स्वप्रवृत्तिनिर्दोषतामाह
तत्तो वि य ज कुसलं तत्तो तेसि पि होहिइ ण पीडा ।
सुद्धासया पवित्ती सत्थे निद्दोसिया भणिया॥॥ अक्षरगमनिका-ततोऽपि यत्कुशलं ततस्तेषामपि भविष्यति न पीडा। शुद्धाशया प्रवृत्तिः शास्त्रे निर्दोषिका भणिता ||६||
टीका-ततः सज्जनानां मतितोषाद् अपि चः समुच्चये आस्तां मच्छुभभावादित्यपेरर्थः यत् कुशलं पुण्यं भविष्यति ततः कुशलाद् अथवा ग्रन्थगुणविलोकनात् तेषामपि खलजनानामपि भविष्यति-उत्पत्स्यते न नैव पीडा उक्तस्वरूपा। अपरञ्च शुद्धो विमल आशयः अभिसन्धिर्यत्र सा शुद्धाशया प्रवृत्तिः क्रिया प्रारम्भरूपा शास्त्रे आप्तोपदेशरूपे निर्दोषिका निरपराधिका भणिता कथिता तीर्थंकरगणधरैरिति ।।६।। अन्यथा छद्मस्थस्य कुशलमार्गे प्रवर्तनाऽनवकाश एव स्यादित्याह
इहरा छउमत्थेणं पढमं न कयाइ कुसलमग्गम्मि।
इत्थं पयट्टियव् सम्मं ति कयं पसंगेण ॥१०॥ अक्षरगमनिका-इतरथा छद्मस्थेन प्रथमं न कदापि कुशलमार्ग इत्थं सम्यक् प्रवर्तितव्यमिति कृतं प्रसङ्गेन ।। १०॥
टीका-इतरथा अनन्तरोक्तप्रस्तुतप्रकरणरचनानिर्दोषिताऽनभ्युपगमे छद्मस्थेन छद्म ज्ञानावरणीयादि घातिकर्म तत्र वर्तमानः छद्मस्थस्तेन प्रथमम् आदौ न नैव कदापि कस्मिन्नपि काले कुशलमार्गे धर्ममार्गे इत्थम् एवं सम्यग् यथाविधि प्रवर्तितव्यम् आरब्धव्यं स्यादिति कृतम् अलं प्रसङ्गेन आनुषङ्गिकेन । इदमुक्तं भवति-अन्यथाभ्युपगमे सदाशयेन छद्मस्थस्य कुशलमार्गे प्रवर्तनानवकाश एवापद्येतेत्यलं प्रसङ्गेन ।।१०।। अधुना प्रकृतं प्रस्तावयन् प्रकरणनिबद्धार्थाधिकारान् पञ्चभिर्गाथाभिः सूचयन्नाह
अहिगारसूयणा खलु-लोगाणादित्तमेव बोद्धबं । कुलनीइलोगधम्मा, सुद्धो वि य चरमपरियट्टो॥११॥ तब्बीजाइकमो वि य, तं पुण सम्मत्तमेव विनेओ। दाणविहि य तओ खलु, परमो पूयाविही चेव ॥१२॥ सावगधम्मो य तओ, तप्पडिमाओ य हुँति बोद्धव्वा। जइधम्मो इत्तो पुण, दुविहा सिक्खा य एयस्स ॥१३॥ भिक्खाइ विही सुद्धो, तयंतराया असद्धिलिंगंता।
आलोयणाविहाणं, पच्छित्ता सुद्धिभावो य॥१४॥ तत्तो जोगविहाणं, केवलनाणं च सुपरिसुद्धं ति। सिद्धविभत्ती य तहा, तेसिं परमं सुहं चेव ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148