Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विंशिकाः ]
प्रथमाऽधिकारविंशिका दोषान्तरमाह-यथा—यस्माद् महानुभावानाम्-अनल्पप्रभावाणां पुरुषसिंहानां-तीर्थकृतां भगवतां मार्गोच्छेदरूपा आशातना ज्ञानादिनाशरूपा जायते, तथाहि-एकदीपाद् अनेके दीपा दीप्यन्ते एकबीजाच्चानेकानि बीजानि प्ररोहन्ति तथैव एकजीवस्य धर्मे प्रवृत्तितः अनेकजीवानां धर्मे प्रवृत्तिर्जायते, भावाद्भावप्रसूतिरिति न्यायात् । एवं धर्मवृद्धिः कृता भवति। वैपरीत्ये तु धर्महानिः स्यात् परम्परया च समूलमार्गोच्छेदरूपा महाशातना, तस्मात् कारणात् शक्त्यनुरूपं यथासामर्थ्यं पुरुषेण कल्याणकाङ्क्षिणा हिते शुभोपदेशे सदाचारे च प्रयतितव्यम् उद्यन्तव्यमिति ।।५।। एवं प्रस्तुतप्रकरणरचनौचिती फलितेति प्रदर्शयन्नाह
तेसिं बहुमाणाओ ससत्तिओ कुसलसेवणाओ य।
जुत्तमिणं आसेवियगुरुकुलपरिदिट्ठसमयाणं॥६॥ अक्षरगमनिका-तेषां बहुमानात् स्वशक्तितः कुशलसेवनातश्च युक्तमिदम् आसेवितगुरुकुलपरिदृष्टसमयानाम् ।।६।।
टीका-तेषां तीर्थङ्कराणां बहुमानात् उपादेयतया हृदयदेशे गुणप्रकर्षस्थापनात् स्वशक्तितो निजसामर्थ्यानुरूपं कुशलसेवनातः स्वपरहितकरणात् चः समुच्चये युक्तमिदम् उचितं ह्यदः प्रस्तुतप्रकरणविरचनम् केषाम् ? आसेवितगुरुकुलवासपरिदृष्टसमयानाम् आसेवितं सम्यगाराधितम् अन्तेवासित्वेन गुरुकुलं गुणरलरलाकरस्थानीयम् गुरुकुलासेवनं हि सतां प्रथमो धर्म इति, अत एव परितः समन्ताद् दृष्टा अवगाढाः समयाः स्वपरशास्त्राणि यैस्ते तथा तेषाम् । स्वसामर्थ्यतः शुभे प्रवृत्तिरेव तीर्थकृतां विषये बहुमानलिङ्गमिति ।।६।। प्रस्तुतस्यैवाभ्युच्चयार्थमाह
जत्तो उद्धारो खलु अहिगाराणं सुयाओ ण उ तस्स।
इय वुच्छेओ तद्देसदसणा कोउगपवित्ती॥७॥ अक्षरगमनिका-यतः श्रुतात् खलु अधिकाराणाम् उद्धारस्तस्यैवं नैव व्युच्छेदस्तद्देशदर्शनात् कौतुकतः प्रवृत्तिरिति ॥७॥
टीका-यतो–यस्माद् उद्धारो नि!हणं खलुवक्यिालङ्कारे अधिकाराणां प्रस्तुतप्रकरणनिबद्धविषयाणां श्रुतात्-शास्त्ररूपात् न नैव तुरवधारणे तस्य श्रुतस्य एवं प्रकरणरूपेणोद्धाराद् व्युच्छेद आत्यन्तिकनाशः। कस्मात् ? तद्देशदर्शनात् तत्तच्छ्रुतस्य देशः अंशस्तस्य दर्शनाद् अवलोकनात् कौतुकप्रवृत्तिः कौतुको विशेषदर्शने जिज्ञासा ततः प्रवृत्तिः अध्ययनाध्यापनरूपा तत्र तत्र श्रुते भविष्यति। एवं यस्मात् श्रुतात् प्रस्तुतप्रकरणस्योद्धारस्तस्य व्युच्छेदो न भविष्यति प्रत्युत पुनरुज्जीवनं स्यादिति ।।७।। अत्रैव दोषमाशङ्कय परिहारमाह
इको उण इह दोसो जं जायइ खलजणस्स पीड ति।
तह वि पयट्टो इत्थं दुटुं सुयणाण मइतोसं॥८॥ अक्षरगमिनका-एक पुनरिह दोषो यज्जायते खलजनस्य पीडेति तथापि प्रवृत्त एवं दृष्ट्वा सुजनानां मतितोषम् ।।८||
टीका-यद्यपि एको मात्रः केवल इति यावत् पुनर्विशेषे स विशेषः प्रदर्श्वत एव इहप्रस्तुतप्रकरणरचनायां दोषः क्षतिः यद् यस्माद् जायते उत्पद्यते खलजनस्य दुर्जनस्य पीडा बाधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 148