Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विशिकाः ]
द्वितीया लोकानादित्वनामा
[ ६
स्वर्ण कटककुण्डलादिभिर्विविधपर्यायैः परिणममानमपि सर्वपर्यायेषु स्वर्णतयाऽन्वेत्येव । परिवर्तमानेष्वपि पर्यायेषु स्वर्णस्य नैवाभावो जायते । तथैवाऽऽत्मादयः पदार्था अपि नरामरतिर्यगादिभिः पर्यायैः परिणममाना अपि आत्मादिद्रव्यरूपेण सर्वदान्विता भवन्ति । न कदापि तेषां सर्वथाऽभावो जायते । उक्तं च-मूर्तामूर्तं द्रव्यं सर्वं न विनाशमेति नान्यत्वम् । (लोकतत्त्वनिर्णयः ) || ४ || युक्त्या धर्मास्तिकायादीनामनादित्वं साधयित्वाऽधुना तेषां तथास्वभावकल्पनातोऽपि आदिमत्त्वं निरस्यन्नाह -
इत्तो उ आइमत्तं तहासहावत्तकप्पणाए वि । एसिमजुत्तं पुव्विं अभावओ भावियव्वमिणं ॥ ५ ॥
अक्षरगमनिका - इतस्त्वादिमत्त्वं तथास्वभावकल्पनयापि एतेषामयुक्तं पूर्वमभावतो भावयितव्यमिदम् ॥ ५ ॥
टीका — इतः अनन्तरोक्तयुक्तित एव तुरवधारणे आदिमत्त्वं प्रथमप्रथमोत्पत्तिः सृष्टिर्वा आस्तां हेतुयुक्तिदृष्टान्ताभ्यां तथास्वभावकल्पनयापि तेन तेन प्रकारेण स्वभावस्य प्रकृतेः कल्पनया संवृत्यापि एषां धर्मादीनाम् अयुक्तं युक्त्यानुपपन्नम्। युक्तिमेव दर्शयति- पूर्वं प्राग् उत्पत्तेस्तेषां धर्मादीनाम् अभावतः असत्त्वात् । तथाहि--यदसत्तस्योत्पत्तिस्त्रिष्वपि कालेषु नास्त्येव यथा खरविषाणादीनाम् । आचार्यः अत्यन्तसौहार्देन कथयति-भावयितव्यं चिन्तनीयम् इदं तत्त्वं सूक्ष्मेक्षिकयेति ॥ ५ ॥ यथैते धर्मादयस्तथास्वभावकल्पनयापि न सादिमन्तस्तथा परमपुरुषप्रभवा अपि न सन्तीति प्रदर्शयन्नाह
नो परमपुरिसपहवा पओयणाभावओ दलाभावा । तत्तस्सहावयाए तस्स व तेसिं अणाइत्तं ॥ ६ ॥
अक्षरगमनिका - न परमपुरुषप्रभवाः प्रयोजनाभावात् दलाभावाच्च । तत्तत्स्वभावतया, तस्येव तेषाम् अनादित्वम् अभ्युपगन्तव्यमिति शेषः || ६ ||
टीका—न नैव परमपुरुषप्रभवाः स्वयंभूजन्मान एते धर्मास्तिकायादयः । कस्मात् ? तस्य स्वयंभुवो वीतरागत्वेनाभ्युपगतत्वात् प्रयोजनाभावतः कारणाभावात् । अपि च-सृष्टेः प्राग् दलाभावात् उपादानाभावाच्च । अथ तत्तत्स्वभावतया तस्यानादिमतः स्वयंभुवः स स्वभाव एव तत्तत्स्वभावस्तस्य भावस्तत्तत्स्वभावता तया निष्प्रयोजनोऽपि स दलं विनैव तान् धर्मास्तिकायादीन् सृजति ।
आचार्य आह-तस्य स्वयंभुव इव तेषां धर्मास्तिकायादीनामपि तत्स्वभावतया - ऽनादित्वं शाश्वतिकत्वमभ्युपगन्तव्यं न्यायस्य समानत्वादिति || ६ || अत्र पर आह
न सदेव यऽस्स भावो को इह हेऊ ? तहासहावत्तं । हंताभावगयमिणं को दोसो तस्सहावत्तं ॥७॥
अक्षरगमनिका -न सदैव चास्य लोकस्य भावः । क इह हेतुः ? तथास्वभावत्वमिति चेत् । हन्त ! अभावगतमिदं तथास्वभावत्वमस्तु को दोषः ? ||७||
Jain Education International
टीका — अत्र पर आह-न नैव सदैव त्रैकालिकः चो विशेषे अस्य पञ्चास्तिकायलोकस्य भावः सत्ता यथा स्वयंभुवः । आचार्यः कः प्रश्ने इह स्वयंभूशाश्वतीसत्तायां हेतुर्बीजम् ? अथ तथास्वभावत्वमिति चेत् । हन्त ! आमन्त्रणे तर्हि तथाभूतसृष्टिस्रष्टुः स्वयंभुवः अभावगतम् असत्त्वविषयकम् इदं तथास्वभावत्वं विं. २
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148