Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 102
________________ ___[६१ विंशतिर्विशिकाः ] चतुर्दशी अशुद्धिलिङ्गान्तभिक्षान्तरायविंशिका एवं आहाराइसु जुत्तवओ निम्ममस्स भावेण । नियमेण धम्मदेहारोगाओ होइ निव्वाणं॥१८॥ अक्षरगमनिका—एवमाहारादिषु भावेन यत्नवतो निर्ममस्य नियमेन धर्मदेहाऽरोगाद् भवति निर्वाणम् ||१८|| टीका-एवम् अनन्तरोक्तनीत्या आहारादिषु आहारोपधिशय्यासु भावेन ज्ञानेन तदुपयुक्तेन च युक्तवतो युक्तस्याऽथवा 'जुत्तवओ' इति स्थाने 'जत्तवओ' इति पाठं संभाव्य यलवतः प्रयत्नशीलस्य निर्ममस्य निरीहस्य नियमेनाऽवश्यंतया धर्मदेहाऽरोगाद् धर्मदेहे चारित्रकायेऽरोगाद् रोगाभावाद् भावारोग्यादित्यर्थः, भवति जायते निर्वाणम् अजरामरत्वं मोक्ष इत्यर्थः ।।१८|| अनन्तरमेव भावेन यत्नवतो यदुक्तं तदेव स्पष्टयति जाणइ असुद्धिमेसो आहाराईण सुत्तभणियाणं। सम्मुवउत्तो नियमा पिंडेसणभणियविहिणा य॥१६॥ इति भिक्षाविंशिका त्रयोदशी ।।१३।। अक्षरगमनिका-एष नियमात् सूत्रभणितानामाहारादीनामशुद्धिं जानाति पिण्डैषणाभणितविधिना सम्यगुपयुक्तश्च ॥१६॥ टीका-एष भावयतिः नियमादवश्यं सूत्रभणितानां जिनागमोपदिष्टानाम् आहारादीनां पानभोजनोपधिशय्यानाम् अशुद्धि सदोषतां जानाति समवगच्छति, आहारादिदोषानभिज्ञस्य भिक्षायामनधिकार एवेति पिण्डैषणाभणितविधिना श्रीदशवैकालिकसूत्रपञ्चमाध्ययनपिण्डनियुक्त्यादिग्रन्थोपदिष्टविधानेन सम्यग् अवितथभावेन उपयुक्तस्तदर्थोपयोगवान् चः समुच्चये जानात्युपयुक्तश्चेति ।।१६। अत्र विंशिकायां त्वेकोनविंशतिरेव गाथा उपलभ्यन्त इति । चतुर्दशी अशुद्धिलिङ्गान्तभिक्षान्तरायविंशिका अनन्तरभिक्षाविधिविंशिकामुपसंहरता ग्रन्थकारेण यदुक्तं यथेष नियमादशुद्धिं जानाति विधिनोपयुक्तश्च तदत्र विंशिकायामशुद्धिलिङ्गानि तदन्ते च भिक्षान्तरायान् वक्तुकाम आह भिक्खाए वचंतो जइणो गुरुणो करेति उवओगं। जोगंतरं पवजिउकामो आभोगपरिसुद्धं ॥१॥ अक्षरगमनिका-योगान्तरं प्रपत्तुकामा भिक्षायै व्रजन्तो यतयो गुरावाभोगपरिशुद्धमुपयोगं कुर्वन्ति ॥१॥ टीका-योगान्तरं योगो धर्मव्यापारः स च प्रस्तावात् सूत्रार्थपौरुषीलक्षणस्तं कृत्वा तदनन्तरं तदन्यो योगो भिक्षाटनलक्षणस्तं प्रपत्तुकामाः स्वीचिकीर्षवो भिक्षायै गोचरचर्यायै व्रजन्तो गच्छन्तो यतयः Jain Education International For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148