Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
nanaanaamananewwwanmomanam
६० ] नवमी श्रावकधर्मविंशिका
[विंशतिर्विंशिकाः प्रवेशविधिस्तु “सचित्तदव्वाणं विउसरणाए" इत्यादि पञ्चाभिगमपूर्वकम्। सत्कारो जिनेन्द्रप्रतिमायाः पुष्पाद्याभूषणैः पूजा। वन्दनं प्रसिद्धविधिना चैत्यवन्दनम्। ततो गुरुसकाशे सुविहिताचार्यादिपार्धे प्रतिश्रयादौ गमनं द्वादशावर्तादिवन्दनपूर्वं च प्रत्याख्यानं स्वयंगृहीतस्य नमस्कारसहितादेः पुनर्गुरुसमक्षविधानम् । ततः श्रवणम् आकर्णनं श्रीजिनागमस्य सद्बोधहेतुरिति। ततो यतिपृच्छा साधुशरीरसंयमयात्रानिर्वाहपृच्छनम् । तत्र चोचितकरणीयं विहितकर्तव्यं साधोग्लनित्वादौ वैद्याऽऽकारणौषधप्रदानादि विधेयमिति ।।१३।। किञ्च
अविरुद्धो ववहारो काले विहिभोयणं च संवरणं।
चेहरागमसवणं सक्कारो वंदणाई य॥१४॥ अक्षरगमनिका-अविरुद्धो व्यवहारः काले विधिभोजनं च संवरणं चैत्यगृहागमश्रवणं सत्कारो वन्दनादि च ।।१४॥
टीका-अविरुद्धो व्यवहारः पञ्चदशकर्मादानवर्जनेन राजजातिकुलदेशाद्यविरुद्धाल्पारम्भिका वृत्तिः, अन्यथा धर्मबाधा प्रवचनहीलना च स्यादिति। काले मध्याह्ने देहारोग्याद्यनुगुणे वा प्रत्याख्याततीरितत्वसमयलक्षणे वा विधिभोजनं विधिनाऽभ्यवहरणम् । तद्विधिश्चायं-जिणपूयोचितदाणं परियरसंभालणा उचियकिच्चं । ठाणुववेसो य तहा पच्चक्खाणस्स संभरणं ।।१।। चः समुच्चये संवरणं भोजनानन्तरं त्रिविधाद्याहारग्रन्थिमुष्टिसहितादिप्रत्याख्यानं प्रमादपरिहारफलं विधेयम् । ततोऽवसरे चैत्यगृहे जिनालये आगमश्रवणं जिनागमाकर्णनं चैत्यगृहे हि प्राग् आगमव्याख्यानमभवदिति आगमव्याख्यानस्थानान्तरोपलक्षणार्थं चैत्यग्रहणम्, यदाह-जत्थ पुण अनिस्सकडं पूरिति तहिं समोसरणं। पूरिति समोसरणं अन्नासइ निस्सचेइएसुंपि। इहरा लोगविरुद्धं सद्धाभंगो य सड्डाणं ||१|| ततो विकाले सत्कारः पूजा वन्दनादि च जिनेन्द्रप्रतिमानामेव आदिशब्दा चैत्यसम्बन्धितत्कालोचितं कृत्यान्तरं ग्राह्यं प्रतिश्रयागमनं साधुवन्दनादि भूमिकौचित्येन षड्विधावश्यकं चः समुच्चये ||१४|| अपि च
जइविस्सामणमुचिओ जोगो नवकारचिंतणाईओ।..
गिहिगमणं विहिसुवणं सरणं गुरुदेवयाईणं ॥१५॥ अक्षरगमनिका यतिविश्रामणमुचितो योगो नमस्कारचिन्तनादिको गृहगमनं विधिस्वपनं स्मरणं गुरुदेवतादीनाम् ।।१५।।
टीका-सन्ध्याप्रतिक्रमणानन्तरं यतिविश्रामणं साधुशरीरसम्बाधनमेवं विनयप्रतिपत्तिरपि स्यादिति उचितः स्वभूमिकायोग्यो योगो धर्मव्यापारस्तमेवाह-नमस्कारचिन्तनादिकः पञ्चपरमेष्ठिनमस्कारप्रकरणग्रन्थादिपरावर्तनादिलक्षणस्वाध्यायप्रभृतिकः । ततो गृहगमनं स्ववेश्मगमनं तत्र चौचित्येन स्वजनादिभ्यो धर्मोपदेशदानम् ततो विधिस्वपनं शयनक्रियाविधिमेवाह—स्मरणं मनसि धारणम्, केषां ?गुरुदेवतादीनां गुरुणां धर्मदायकानां देवतानां चार्हत्सिद्धानाम् आदिशब्दादन्येषां च धर्मोपकारकाणां प्रत्याख्यानादीनां च यदि वा शरणं गमनं गुरुदेवतादीन् णं च वाक्यालङ्कार इति ।।१५।। तथा
अब्बंभे पुण विरई मोहदुगुंछा सतत्तचिंता य।
इत्थीकलेवराणं तविरएसुं च बहुमाणो॥१६॥ अक्षरगमनिका-अब्रह्मणि पुनर्विरतिः, मोहजुगुप्सा स्वतत्त्वचिन्ता च स्त्रीकलेवराणां तद्विरतेषु च बहुमानः ।।१६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148