Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विशिकाः ]
नवमी श्रावकधर्मविंशिका
[ ६१
टीका - अब्रह्मणि संभोगलक्षणे पुनर्विशेषे प्रायेण विरतिर्विरमणं दुरन्तकाम इति | मोहजुगुप्सा पुंवेदादिमोहनीयतिरस्कारः । यथा - यल्लज्जनीयमतिगोप्यमदर्शनीयं, बीभत्समुल्बणमलाविलपूतिगन्धि । तद् याचतेऽङ्गमिह कामकृमिस्तदेवं; किंवा दुनोति न मनोभववामता सा ॥ | १ || तथा स्वतत्त्वचिन्ता वस्तुतत्त्वचिन्ता, यथा शुद्धोऽहं बुद्धोहमित्यादिचिन्तनं चः समुच्चये यदि वा स्वतत्त्वचिन्ता च स्त्रीकलेवराणां स्त्रीशरीराणां सतताशुचिश्रावचिन्तनम् । तद्विरतेषु अब्रह्मविरतेषु जम्बूकुमारवज्रस्वामिस्थूलभद्रसुदर्शनश्रेष्ठिविजयविजयाप्रभृतिषु साधुसाध्वीश्रावकश्राविकासु बहुमानो भावप्रतिबन्धः । यथा - धन्यास्ते भुवि ये निवृत्तमदना धिग् दुःखितान् कामिनः । इत्यादि || १६ || पुनर्विधिविशेषमाह—
सुत्तविद्धस्स पुणो सुहुमपयत्थेसु चित्तविन्नासो । भवठिइनिरूवणे वा अहिगरणोदसमचित्ते वा ॥ १७ ॥
अक्षरगमनिका —— सुप्तविबुद्धस्य पुनश्चित्तविन्यासो सूक्ष्मपदार्थेषु भवस्थितिनिरूपणे वाऽधिकरणोपशमचित्ते वा ॥ १७॥
टीका — सुप्तविबुद्धस्य निद्रापगमे जाग्रतः श्रावकस्य पुनर्विशेषे चित्तविन्यासो मानसावेशनं चिन्तनमिति यावत् सूक्ष्मपदार्थेषु कर्मात्मपरिणामादिषु भवस्थितिनिरूपणे संसारदुःस्थताविचारणे वा तदुक्तं च-रङ्को राजा नृपो रङ्कः, स्वसा जाया जनी स्वसा । दुःखी सुखी सुखी दुःखी; यत्रासौ निर्गुणो भवः ॥ १॥ अधिकरणोपशमचित्ते वाऽधिकरणानि कलहाः कृष्यादीनि वा तेषामुपशमाय निवर्तनांय यच्चितं तत्तथा तत्र यथा कथं कदा वा मेऽधिकरणोपशमचित्तं भविष्यति, वाशब्दौ विकल्पार्थो ||१७|| चित्तविन्यासविषयमेवाह— आउयपरिहाणीए असमंजसचिट्ठियाण व विवागे । खणलाभदीवणाए धम्मगुणेसुं च विविहेसु ॥ १८ ॥
अक्षरगमनिका — आयुः परिहाणौ असमञ्जसचेष्टितानां वा विपाके क्षणलाभदीपनायां धर्मगुणेषु च विविधेषु चित्तविन्यासः ॥ १८ ॥
टीका - आयुः परिहाणौ प्रतिक्षणमावीचिमरणेनाऽऽयुष्कक्षयलक्षणायां चित्तविन्यास इति सर्व योज्यम्, असमञ्जसचेष्टितानां वा विपाके असदाचरितानां प्राणातिपातादीनां वा विपाके नरकादिदारुणदुःखफलदायके चित्तविन्यासः । तथा क्षणलाभदीपनायां क्षणः सुषमाद्यपेक्षया दुःषमायामायुष्कालः स्तोकस्तस्मिन् यः अद्भुत आराधनालाभः अशुभकर्मनिर्जराविपुलपुण्यानुबन्धिपुण्योपार्जनलक्षणस्तस्य दीपना प्रकाशना यथाऽल्पकालिकी साधना सार्बदिकं च सुखमिति प्रमादो न श्रेयसे, यदि वा तडिल्लतेव दुर्लभः क्षणः अवसरो मोक्षसाधनायास्तस्य लाभो युगशमिलान्यायेन कष्टात् प्राप्तिस्तस्य दीपना पूर्ववत् तस्यां चित्तविन्यासः । यथोक्तम्
माणुस्सखेत्तं जाई कुलरूवारोगआउयं बुद्धी । सवणोग्गहसद्धा संजमो य लोगम्मि दुलहाई ॥१॥ धर्मगुणेषु ज्ञानादिगुणेषु च विविधेषु बहुप्रकारेषु यथाऽत्र जन्मनि निर्मलयशः प्राप्तिः प्रेत्य धर्मावाप्तिस्ततः स्वर्गः अपवर्गश्च तत्र चित्तविन्यासः । यदुक्तं च
जीवंतस्स इह जसो, कित्ती य मयस्स परभवे धम्मो ।
सगुणस्स निग्गुणस्स य, अयसोऽकित्ती अहम्मो अ || १ ||१८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148