Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 86
________________ विंशतिर्विशिकाः ] एकादशी यतिधर्मविंशिका [ ७५ पापमलक्षालनं पापं प्राणातिपाताद्यष्टादशप्रकारं तन्निमित्तं वोपार्जितं यद् ज्ञानावरणीयाद्यशुभकर्म तदेव ज्ञानादिगुणमलनाद् मलं तस्य क्षालनं शोधनं तद् यतिजनप्रशस्तं साधुलोक श्लाघितं शौचं नैर्मल्यं निरतिचारतेत्यर्थः || १२ || अथाऽऽकिञ्चन्यमाह पक्खीए उवमाए जं धम्मोवगरणाइरेगेण । वत्थुस्सागहणं खलु तं आकिंचन्त्रमिह भणियं ॥ १३ ॥ अक्षरगमनिका — पक्षिण उपमया यद् धर्मोपकरणाऽतिरेकेण वस्तुनोऽग्रहणं खलु तदाकिञ्चन्यमिह भणितम् ॥१३॥ टीका — पक्षिणो विहङ्गमस्य उपमया दृष्टान्तेन यथा पक्षी प्रायश उड्डयनसमये पक्षातिरेकेण न किञ्चिद् धारयति, अत एव सुखेनोड्डयते तथैव साधोरपि यद् धर्मोपकरणातिरेकेण संयमयात्रोपकारिवस्त्रपात्रादीन् विहाय मूर्च्छया समधिकस्य वस्तुनो वस्त्रपात्रादिपदार्थजातस्यापि अग्रहणम् अनादानमेव खलुरवधारणे तद् आकिञ्चन्यम् अपरिग्रहः अमूर्च्छति यावद् इह मौनीन्द्रप्रवचने यतिधर्मे वा भणितम् उपदिष्टं तीर्थकर - गणधरैरिति ॥ १३॥ अथ ब्रह्माह मेहुणसत्राविजएण पंचपरियारणापरिच्चाओ । बंभे मणवत्तीए जो सो बंभं सुपरिसुद्धं ॥ १४॥ अक्षरगमनिका — मैथुनसंज्ञाविजयेन ब्रह्मणि मनोवृत्त्या यः पञ्चपरिचारणापरित्यागः स सुपरिशुद्धं ब्रह्म || १४ || टीका-मैथुनसंज्ञाविजयेन मैथुनसंज्ञा पुंवेदोदयान्मैथुनाय संभोगाय या स्त्रीविलोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रिया तस्या विजयेन निरोधेन ब्रह्मणि स्वतत्त्वे ज्ञानादौ तत्साधनस्वाध्यायादौ वा मनोवृत्त्या विशिष्टमनोव्यापारलक्षणया वक्ष्यमाणस्वरूपया वा यो वक्ष्यमाणः पञ्चपरिचारणात्यागः पञ्चभिः कायस्पर्शरूपशब्दमनोलक्षणैः परिचारणा मैथुनसेवनं तस्य परित्यागो योगत्रिककरणत्रिकेण परिहारः स सुपरिशुद्धं निरतिचारादनवद्यं ब्रह्म ब्रह्मचर्यमिति || १४ || परिचारणामेवाह— कायफरिसरूवेहिं सद्दमणेहिं च इत्थ पवियारो । रागा मेहुणयोगो मोहुदयं रइफलो सव्वो ॥१५॥ अक्षरगमनिका — कायस्पर्शरूपैः शब्दमनोभ्यां चात्र प्रविचारो मोहोदयो रागात् सर्वो मैथुनयोगो रतिफलः ।। १५ ।। टीका — कायस्पर्शरूपैः प्रतीतैः शब्दमनोभ्यां प्रसिद्धाभ्यां चात्र अस्मिन् संसारे प्रविचारो मैथुनसेवनं मोहोदयो वेदमोहनीयोदयः प्राकृतत्वाद् लिङ्गव्यत्ययः । अत एवाह — रागात् कामाभिष्वङ्गात् सर्वो निखिलो मैथुनयोगः पशुक्रीडा रतिफलो मोहजन्यक्षणिकसांसारिकसुखहेतुः । अत्रेदं तु ध्येयम्-वेदमोहोदयात् कामरागस्ततो मैथुनसेवनं ततो रतिस्ततो वेदमोहनीयकर्मबन्धस्तदुदयात् पुनः कामरागादिका सैवानर्थपरम्परेति विषचक्रमेतदिति || १५ || बह्मणि मनोवृत्तिं विना मैथुनयोगाभावेऽपि न ब्रह्मेत्याह Jain Education International एयस्साभावंमि वि नो बंभमणुत्तराण जं तेसिं । बंभे ण मणोवित्ती तह परिसुद्धासयाभावा ॥ १६ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148