Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
६६ ] दशमी श्रावकप्रतिमाविंशिका
[विंशतिर्विंशिकाः तत्प्रतिमा ।।८।। अस्नानो विकटभोजी मुत्कलकच्छो रात्रावब्रह्ममानेन प्रतिपक्षमन्त्रजापादिसंङ्गतश्च सा क्रिया ||६||
टीका-पर्वस्वेव अष्टमीचतुर्दश्यादिष्वेव पौषधदिनेषु अस्नानादिक्रियासमायुक्तो वक्ष्यमाणाऽस्नानविकटभोज्यादिक्रियासमन्वितो मासपञ्चकावधि यावत् पञ्च मासान् रात्रिं निशामेकां चतुष्पथादौ तथाप्रतिमाकरणं वक्ष्यमाणप्रकारेण प्रतिमा कायोत्सर्गस्तस्य करणं विधानमेव तुरवधारणे तत्प्रतिमा प्रतिमाप्रतिमा पञ्चमी स्थिरसत्त्वस्य ज्ञानिनः अणुव्रतगुणव्रतशिक्षाव्रतवतः श्रमणोपासकस्य। तदुक्तं चोपासकदशावृत्ती सम्ममणुव्वयगुणवयसिक्खावयं थिरो य नाणी य अट्ठमी चउद्दसीसुं पडिमं ठाएगराइयं ।।१।। प्रतिज्ञातामस्नानादिक्रियामाह अस्नानः प्रतिमादिनेषु स्नानपरिवर्जकः, तथा विकटभोजी प्रतिमावर्जेष्वपि दिवसेषु रात्रिभोजनत्यागेन प्रस्तुतप्रतिमायां तु विकटे दिवा भुङ्क्त इति, तथा मउलियडो प्राकृतत्वाद् मुत्कलकच्छ: प्रतिमादिनेषु अबद्धपरिधानकच्छः कच्छां नारोपयतीत्यर्थः, तथा प्रतिमावर्जेषु दिवसेषु रात्रौ निशिअब्रह्ममानेन संभोगपरिमाणेन सङ्गत इति वक्ष्यमाणमत्रापि योज्यम्। अयं भावः-अत्र तु प्रतिमायां प्रतिमारात्रिषु पौषधप्रतिमागताऽब्रह्मपरिहारात् प्रतिमावर्जास्वपि रात्रिषु अब्रह्मपरिमाणेन युक्तो ज्ञेयः। उक्तं चोपासकदशाविवरणे-राइं परिमाणकडो पडिमावज्जेस दियहेस || तथा प्रतिपक्षमन्त्रजापादिसङ्गतः अब्रह्मण प्रतिपक्षः प्रतीपो विरुद्धः पक्षः सहायो ब्रह्म तदेव ब्रह्मचर्यं तद्रक्षार्थ मन्त्रो यथा 'ॐ नमो बंभवयधारीणं' इत्यादिरूपस्तस्य जापः पुनःपौन्येन स्मरणम् आदिपदात् स्त्रीदेहाशुचिभावनादिग्रहस्तेन संगतो युक्तो जीवाजीवादितत्त्वज्ञः श्रमणोपासको भवति । क्रियाक्रियावतोरभेदोपचारात् साऽनन्तरगाथोक्ताऽस्नानादिका क्रियाऽनुष्ठानरूपा ज्ञेया। प्रसङ्गतः कायोत्सर्गे स्थितो यद् ध्यायति तदुच्यते-लोकपूज्यान् जिनान् जितकषायान् अन्यद्वा जिनापेक्षया निजकामक्रोधादिदोषप्रत्यनीकं कामनिन्दाक्षान्तिप्रभृतिकम्। तदुक्तं चोपासकदशावृत्तौ झायइ पडिमाए ठिओ तिलोयपुज्जे जिणे जियकसाए। नियदोसपच्चणीयं अण्णं वा पञ्च जा मासा ||१||८-६॥ अथ षष्ठीमाह
एवं किरियाजुत्तोऽबंभं वजेइ नवरं राइं पि।
छम्मासावहि नियमा एसा उ अबंभपडिमत्ति ॥१०॥ अक्षरगमनिका-एवं क्रियायुक्तः अब्रह्म वर्जयति केवलं रात्रावपि षण्मासावधि नियमादेषा त्वब्रह्मप्रतिमेति ।।१०।।
टीका-एवं पूर्वोदितगुणवान् क्रियायुक्तः अस्नानादिक्रियासमन्वितः स्थिरचित्तो विजितमोहनीयश्चाऽत एव अब्रह्म मैथुनं वर्जयति परिहरति नवरं प्राकृतत्वात् पुनरर्थं विशेषद्योतकम्, तथाहि-पूर्वस्यां हि प्रतिमायां दिवस एव मैथुनं प्रतिषिद्धमासीत् अस्यां तु दिवापि रात्रावपि रजन्यामपि सर्वथेत्यर्थः षण्मासावधि यावत् षण्मासान् नियमादवश्यंतयाऽत एवात्र विस्रोतसिकाहेतूनां श्रृङ्गारकथाविभूषोत्कर्षादीनामपि प्रतिषेधः कृतः। उक्तं चोपासकदशाटीकायाम्
पुव्वोदियगुणजुत्तो विसेसओ विजियमोहणिज्जो य। वज्जइ अबम्भमेगन्तओ य राई पि थिरचित्तो ।।१।। सिङ्गारकहाविरओ इत्थीए समं रहसि नो ठाई। चयइ य अइप्पसङ्गं तहा विभूसं च उक्कोसं ।।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148