Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विशिकाः ] चतुर्थी चरमपरिवर्तविंशिका
[२१ अक्षरगमनिका-विषयस्वरूपानुबन्धैर्भवति शुद्धस्त्रिधेह धर्मो यत्तस्मान्मोक्षाशयतः सर्वः किल सुन्दरो ज्ञेयः ॥२०॥
टीका-प्राकृतत्वाद्वचनव्यत्यय इति विषयस्वरूपानुबन्धैः विषयेण गोचरेण यथा मुक्तिर्मे भूयादस्माद्धर्मादिति स्वरूपेणात्मना अहिंसामयः अनुबन्धेन चोत्तरत्रानुवृत्तिलक्षणेन जीवादितत्त्वसंवेदनानुगः प्रशान्तवृत्त्या च भवति जायते शुद्धः अनवद्यस्त्रिधा त्रिप्रकार इह धर्मिलोके धर्मो निरुक्तस्वरूपो यद् यस्मात्कारणात् तस्मात मोक्षाशयतः अपवर्गाभिसन्धितः सर्वो निखिलः किल संभावनायां सुन्दरः शोभनो ज्ञेयः अवसेयः। उक्तं च-आद्यं यदेव मुक्त्यर्थं क्रियते पतनाद्यपि। तदेव मुक्त्युपादेयलेशभावाच्छुभं मतम् ।।१॥ (यो. बि. २१२।।) इदमुक्तं भवति–मोक्षाशयतोऽपि क्रियमाणं भृगुपातादि न दोषविगमायाऽज्ञानबाहुल्यात्। मतान्तरेण तु दोषविगमोचितस्य जातिकुलादिगुणोपेतस्य जन्मनः सन्धायकमिति ॥२०॥
चतुर्थी चरमपरिवर्तविंशिका अनन्तरविंशिकामुपसंहरता ग्रन्थकृता त्रिधा शुद्धधर्म उक्तः। स च चरमपुद्गलपरावर्ते जायत इत्यत्रोच्यते
निच्छयओ पुण एसो जायइ नियमेण चरमपरियढे।
तहभवत्तमलक्खयभावा अचंतसुद्ध ति॥१॥ अक्षरगमिनिका निश्यचतः पुनरेष जायते नियमेन चरमपरिवर्ते तथाभव्यत्वमलक्षयभावाद् अत्यन्तशुद्ध इति ।।१।।
टीका-निश्चयतः परमार्थतः पुनर्विशेष एष त्रिधा शुद्धधर्मो जायते प्रादुर्भवति नियमेन अवश्यंतया चरमपरिवर्ते चरमः पर्यन्तवर्ती परिवर्तः पुद्गलपरावर्तः द्रव्यतः सामान्येन सर्वपुद्गलग्रहणमोक्षरूपस्तन्त्रप्रसिद्धानन्तोत्सर्पिण्यवसर्पिणीकालमानलक्षणस्तस्मिन् प्रवृत्ते सतीत्यर्थः। कुतः ? तथाभव्यत्वमलक्षयभावाद् भव्यत्वं नाम मुक्तिगमनयोग्यत्वमनादिपारिणामिको भावः, तथाभव्यत्वमिति विशिष्टमेतत् कालादिभेदेन जीवानां बीजसिद्धिभावात् तेन मलो जीवस्यानादिपुद्गलग्रहणस्वभावलक्षणस्तस्य क्षयः अपचयस्तस्य भावो भवनं तस्मात् । कस्मादेवमित्याह-अत्यन्तशुद्धः अतीवाऽनवद्यो निवृत्तिरूप इति हेतोः। अयं भावः—यस्मात् कारणाद एष धर्मो निश्चयतः अत्यन्तशद्धस्तस्मात तथाभव्यत्वेन सहजमलक्षयात् चरमपुद्गलपरावर्त एव प्रादुर्भवति, नान्येष्विति ।।१।। एतदेवाभ्युच्चयति
मुक्खासओ वि नन्नत्थ होइ गुरुभावमलपहावेण ।
जह गुरुवाहिविगारे न जाउ पत्थासओ सम्मं ॥२॥ ___ अक्षरगमनिका-मोक्षाशयोऽपि नान्यत्र भवति गुरुभावमलप्रभावेण यथा गुरुव्याधिविकारे न जातु पथ्याशयः सम्यक् ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148