Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विशिकाः ] अष्टमी पूजाविधिविंशिका
[ ५१ एवं त्रिविधाया अपि समन्तभद्रादिद्रव्यपूजायाः कर्तारः सम्यग्दृष्ट्यादय उक्ताः ।।७।। अधुना प्रस्तुतद्रव्यपूजायाः कतरि ग्रन्थ्यासन्नापुनर्बन्धकमाश्रित्योच्यते
पढमकरणभेएणं गंथासनस्स धम्ममित्तफला।
सा हुजुगाइभावो जायइ तह नाणुबंधुत्ति ॥८॥ अक्षरगमनिका-प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य ऋजुकादिभावो न तथाऽनुबन्धो जायत इति सा हि धर्ममात्रफला ।।८।।
टीका-प्रथमकरणभेदेन पूर्वोक्तस्वरूपयथाप्रवृत्तकरणपरिणामोल्लङ्घनेन आद्यपरिणामोपरिवर्तमानस्य ग्रन्थ्यासनस्य सूचनात् सूत्रमिति पूर्वोक्तलक्षणग्रन्थिदेशं प्राप्तस्याऽपुनर्बन्धकस्य सतः ऋजुकादिभावः सर्वविरतिदेशविरत्यादिपरिणामो न नैव तथाऽनुबन्धः तथाविधसानुबन्धो जायते भवति इति हेतोस्तस्य सा द्रव्यपूजा सद्योगादिभावाद् धर्ममात्रफलैव सम्यग्दर्शनलक्षणशुद्धधर्ममात्रप्रापिकैव हिः पूर्ववत् अथवा साध्वृजुकादिभावः साधुः शोभनः ऋजुकादिभावः सानुबन्धसंयमादिभावस्तथाविधपरिज्ञानप्रणिधानाधभावाद् न जायत इत्यर्थः। तदुक्तं च महामहोपाध्यायैर्दशमषोडशकवृत्तौ-प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य च धर्ममात्रफलैवेयं सद्योगादिभावाद् अनुबन्धासिद्धेश्च ।।८।। संप्राप्तबीजस्य पूजातो जायमाननिजवीर्योल्लासस्य माहात्म्यमाह
भवठिइभंगो एसो तह य महापहविसोहणो परमो।
नियवीरियसमुल्लासो जायइ संपत्तबीयस्स ॥६॥ अक्षरगमनिका-संप्राप्तबीजस्य भवस्थितिभङ्गो महापथविशोधनश्च तथा परमो निजवीर्योल्लासो जायते ॥६॥
टीका-संप्राप्तबीजस्य सम्यगवाप्ततत्त्वजिज्ञासादिधर्मबीजस्य भव्यस्य पूजातो निजवीर्योल्लासो जायते इति सम्बन्धः। स पुनः कीदृशः ? यथा भवस्थितिभङगो दुःखलक्षणसंसारवासस्य भङ्गः क्षयो यतः स्यात् स तथा, उक्तं च-'पत्तबीअस्स अवड्डपुग्गलपरावट्टकालो' त्ति भवचारकपलायनकालघण्टाकल्प इति । महापथविशोधनश्च कदाग्रहत्यागेन माध्यस्थ्यात् सम्यग्ज्ञानादिलक्षणमोक्षमार्गविशोधकश्च यथा स्यात् तथा तेन प्रकारेण परमः अतिशयवान् एष निजवीर्योल्लासो वीर्यान्तरायकर्मक्षयोपशमजः अपूर्वमानसोत्साहो जायते प्रादुर्भवतीति ।।६। एनमेव वीर्योल्लासं स्तौति
संलग्गमाणसमओ धम्मट्ठाणं पि बिंति समयण्णू।
अवगारिणो वि इत्थट्ठसाहणाओ य सम्मं ति॥१०॥ अक्षरगमनिका-अतः समयज्ञाः संलग्नमानसं धर्मस्थानमपि ब्रुवन्ति, अत्रापकारिणोऽपि अर्थसाधनाच्च सम्यगिति॥१०॥
टीका-यतो भवस्थितिभनो महापथविशोधनश्चायं निजवीर्योल्लासः अतः अस्मात् कारणात् समयज्ञा गीतार्था एनं संलग्नमानसं संलग्न प्रतिबद्धं मानसम् अन्तःकरणवृत्तिर्यत्र तधर्मस्थानं गुणस्थानमपि ब्रुवन्ति व्यपदिशन्ति न केवलं क्रियास्थानमित्यपेरर्थः, यस्मादत्र सम्यक्त्वावाप्तौ धर्मादृते न किञ्चित् करणीयं भातीति न केवलं स्वजनोपकार्यादीनाम् अपकारिणोऽपि अनर्थकर्तुरपि अर्थसाधनात प्रयोजननिष्पादनात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148