Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
। ४६
विंशतिर्विंशिकाः ]
अष्टमी पूजाविधिविंशिका टीका-प्रथमा द्रव्यपूजा द्रव्यप्राधान्याद् भवति गृहिणो गृहस्थस्य। न केवलं पिण्डस्थपदस्थरूपातीतावस्थाभेदेनार्हत्स्तोत्ररूपा भावपूजा तथोपशान्तक्षीणमोहसयोगिगुणस्थानकभेदात् प्रतिपत्तिलक्षणा पूजा त्रिविधा, साऽपि द्रव्यपूजाऽपि त्रिविधेति सम्बन्धः । यथा यथा योगाद्यवञ्चकतालक्षणः समाधिर्भवति तथा तथा तेन तेन प्रकारेण भावभेदतो जधन्यमध्यमादिभेदात त्रिविधा त्रिप्रकारा भवति। मतान्तरेण वाऽऽह-कायवचनमनोविशुद्भया काययोगो वाग्योगो मनोयोगो च कायवाग्मनोयोगास्तेषां विशङ्ख्या कायादिदोषपरिहाररूपयोपात्तं द्रव्यं वित्तं तेन करणभूतेन द्रव्यपूजाऽपि त्रिविधा। सम्भूतोपकरणभेदाद्वा प्रभुपूजार्थं सम्भूतानि एकत्रितानि यान्युपकरणानि प्रवरपुष्पादीनि तेषां वक्ष्यमाणरीत्या परिभेदात् विधेति ।।२।। अनन्तरोक्तद्रव्यपूजात्रैविध्यं यथार्थसंज्ञास्वरूपफलनिर्देशपुरस्सरं निरूप्यते
सब्वगुणाहिगविसया नियमुत्तमवत्थुदाणपरिओसा।
कायकिरियापहाणा समंतभद्दा पढमपूया ॥३॥ अक्षरगमनिका-सर्वगुणाधिकविषया नियमोत्तमवस्तुदानपरितोषा कायक्रियाप्रधाना समन्तभद्रा प्रथमा पूजा ।।३।।
सर्वगुणाधिकविषया सर्वैः अखिलैर्गुणैरधिकः अर्हन् देवाधिदेवस्तद्विषया प्रथमा पूजेति सम्बन्धः । कायक्रियाप्रधाना-काययोगसारा, पुनः किंलक्षणा ?नियमोत्तमवस्तुदानपरितोषा नियमाद् अवश्यंतया सदोत्तमवस्तु प्रधानपुष्पादि तद्दानात् परितोषो यस्याः सकाशात् सा तथा। किंफला? समन्तभद्रा विघ्नोपशामकत्वेन सम्प्रतिभद्रत्वाद् भाविभद्रत्वाच्च समन्ताद् भद्रेति यथार्थनामा प्रथमा पूजा। उक्तं च ग्रन्थकृतैव पूजाषोडशके-प्रवरं पुष्पादि सदा, चाद्यायां सेवते तु तद्दाता। सेवते ददातीत्यर्थः, धात्वनेकार्थत्वादिति ।।३।। अथ द्वितीयामाह
बीया उ सब्वमंगलनामा वायकिरियापहाणेसा।
पुबुत्तविसयवत्थुसु ओचित्ताणायणभेएण॥४॥ अक्षरगमनिका-एषा द्वितीया तु सर्वमङ्गलनामा वाक्रियाप्रधाना पूर्वोक्तविषया वस्तूनामौचित्येनाऽऽनयनभेदेन ।।४।।
टीका-एषा ग्रन्थकारहृदयस्थत्वात् प्रत्यक्षा क्रमापेक्षया द्वितीया पुनः तुः पुनरर्थे सर्वमङ्गलनामा अभ्युदयसाधनाद् वाकियाप्रधाना वचनयोगसारा पूर्वोक्तविषया देवाधिदेवार्हद्गता, प्राकृतत्वाद्विभक्तिव्यत्यय इति वस्तूनां प्रवरपुष्पादीनाम् औचित्येन प्रोत्साहकवचनेन समधिकमूल्यार्पणेन वा सेवकादिभिः आनयनभेदेन समानयनप्रकारेण । उक्तं च-आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ।।४|| साम्प्रतं चरमामाह
तइया परतत्तगया सबुत्तमवत्थुमाणसनिओगा।
सुद्धमणजोगसारा विनेया सबसिद्धिफला ॥५॥ अक्षरगमनिका-तृतीया परतत्त्वगता सर्वोत्तमवस्तुमानसनियोगा शुद्धमनोयोगसारा विज्ञेया सर्वसिद्धिफला ।।५।।
टीका-तृतीया क्रममाश्रित्य चरमा परतत्त्वगता परमेश्वरविषया सर्वोत्तमवस्तुमानसनियोगा सर्वोत्तम वस्तु त्रैलोक्यसुन्दरं यत् पारिजातादि पुष्पादि नन्दनवनादिगतं तन्मनसाऽऽपादयति, तदुक्तं च त्रैलोक्यसुन्दरं वि. ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148