Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विंशिकाः ]
चतुर्थी चरमपरिवर्तविंशिका
[ २३
मुक्तिगमनयोग्यस्य भव्यजीवस्य चरमोऽपि अन्त्योऽप्येष पुद्गलपरावर्ती नीत्या युक्त्या युज्यते घटते । युक्तिमेवाह- इतरथा चरमपुद्गलपरावर्तानभ्युपगमे तुर्विशेषे तत्तत्स्वभावक्षयवर्जित औदारिकादितत्तत्पुद्गलग्रहणस्वभावलक्षणसहजमलक्षयरूपभव्यत्वेन वर्जितो विरहित: अयमेव मुक्तात्मैव, किं प्रश्ने न नैव सर्वोऽपि निखिलोऽपि संसारिभव्यजीवराशिः ? अथवा तात्स्थ्यात्तद्व्यपदेश इतिन्यायात् तत्तत्स्वभावक्षयवर्जितः अयमेव चरमपुद्गलपरावर्तः, किं न सर्वोऽपि द्विचरमादिपुद्गलपरावर्तरूपो निखिलोऽपि कालः ? अयं भावःचरमपुद्गलपरावर्तानभ्युपगमे जीवस्य सदैव पुद्गलग्रहणस्वभावः प्रसज्येत, तथा च मुक्तिवार्ताऽपि दुरापास्ता स्यात् न चैतद् दृष्टमिष्टं च ॥ ५ ॥ एतदेव स्पष्टयति
तत्तग्गहणसहावो आयगओ इत्थ सत्थगारेहिं ।
सहजो मलु त्ति भण्णइ, भव्वतं तक्खओ एसो ॥ ६ ॥
अक्षरगमनिका— तत्तद्ग्रहणस्वभाव आत्मगतः अत्र शास्त्रकारैः सहजो मल इति भण्यते भव्यत्वं तत्क्षय एषः || ६ ||
औदारिकादितत्तत्पुद्गलादानप्रकृतिः
टीका— तत्तद्वहणस्वभाव आत्मगतः संसारिजीवगतः अत्राऽध्यात्मविचारे शास्त्रकारैस्तीर्थकृद्गणधरैः सहजोऽनादित्वेन जीवसहभावित्वात् सज्ज्ञानादिगुणमलनाच्च मल इतिर्निर्देशे भण्यते कथ्यते इति तथा भव्यत्वम् उक्तस्वरूपं तत्क्षयः सहजमलक्षयस्तात्स्थ्यात्तद्व्यपदेश इति एष चरमपरिवर्त एवेति || ६ || ततः किमित्याह
एयस्स परिक्खयओ तहा तहा हंत किंचि सेसम्मि । जायइ चरिमो एसु त्ति तंतजुत्ती पमाणमिह ॥७॥
अक्षरगमनिका - एतस्य परिक्षयस्तथा तथा हन्त किञ्चिच्छेषे जायते चरम एष इति । तन्त्रयुक्तिः प्रमाणमिह || ७ ||
टीका - एतस्य सहजमलस्य परिक्षयतो बाहुल्येनापचयात् तथा तथा तेन तेन प्रकारेण कालादिसामग्री प्राप्य हन्त हर्षे किञ्चिच्छेषे स्वल्पावशिष्टे सति जायते प्रवर्तते एष चरमः पुद्रलपरावर्त इतिः समाप्तौ । तन्त्रयुलीः शास्त्रहेतू प्रमाणम् उक्तस्वरूपम् इह अस्मिन् चरमपुद्गलपरावर्तव्यतिकरे । युक्तिस्तु प्राग् लेशतो दर्शितैवेति ॥ ७ ॥ ततोऽपि किमित्याह
एयम्मि सहजमल भावविगमओ सुद्धधम्मसंपत्ती । हेयेतरातिभावे जं न मुणइ अन्नहिं जीवो ॥ ८ ॥
अक्षरगमनिका —— एतस्मिन् सहजमलभावविगमतः शुद्धधर्मसम्पत्तिर्भवति । हेयेतरादिभावान् यन्न मुत्यन्येषु जीवः ॥ ८ ॥
टीका — एतस्मिन् चरमपुद्रलपरावर्ते सहजमल भावविगमतः तत्तत्पुद्गलग्रहणस्वभावापचयात् शुद्धधर्मसम्पत्तिः अनवद्यधर्मसम्प्राप्तिर्भवतीति शेषः । तत एव हेयोपादेयादिविवेकबुद्धिर्जीवस्य प्रादुर्भवति । एतदेव व्यतिरेकेणाह - हेयेतरादिभावान् हानोपादानोपेक्षायोग्यान् पदार्थान् यद् यस्माद् न नैव मुणति निश्चिनोति अन्येषु द्विचरमादिपरावर्तेषु जीवः संसारिसत्त्वः । एतदुक्तं भवति यस्माद् द्विचरमादिपरावर्तेषु जीवो हेयोपादेयादिभावान् हेयोपादेयादिरूपेण ज्ञातुं न पारयति तस्मात् चरमपरावर्त एव सहजमलविगमाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148