Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
२] प्रथमाऽधिकारविंशिका
[ विंशतिर्विशिकाः विशेषेण प्रज्ञापनं तस्मै । परेषां ज्ञानादिसंपादनं विहाय परमार्थतः अन्यः परोपकारो न संभवतीति ।।१-२।।
अथ प्रस्तुतप्रकरणरचनौचितीं विरचयन्नाह
सुंदरमिइ अन्नेहि वि भणियं च कयं च किंचि वत्थु ति।
अन्नेहि वि भणियव्वं कायव्वं चेति मग्गोऽयं ॥३॥ — अक्षरगमनिका—सुन्दरमित्यन्यैरपि भणितं च कृतं च किञ्चिद्वस्त्विति अन्यैरपि भणितव्यं कर्तव्यं चेति मार्गोऽयम् ।।३॥
टीका-सुन्दरं शोभनं हितकरत्वाद् इति हेतोः अन्यैरपि पूर्वमहापुरुषैरपि भणितं कथितं चः समुच्चये कृतं विहितं चः पूर्ववत् किञ्चित् सारभूतं वस्तु सूक्तात्मकम् अनुष्ठानरूपं च इति हेतोः अन्यैरपि उत्तरकालभाविपुरुषैरपि भणितव्यं वक्तव्यं च यथाक्षयोपशमं कर्तव्यं चः समुच्चयेऽनुष्ठातव्यञ्च स्वशक्त्यनुरूपम् इति एवम्भूतो मृग्यतेऽन्विष्यतेऽभिमतस्थानावाप्तये पुरुषैर्यः स मार्गः, स च द्रव्यभावभेदात् द्वेधा-द्रव्यमार्गो ग्रामादेः, भावमार्गो मुक्तिपुरस्य, स च सम्यग्दर्शनज्ञानचारित्रात्मकस्तेनेहाधिकारः। उक्तं च-सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (तत्त्वार्थसूत्र १-१) अयं प्रत्यक्षः सदातनत्वात् महाजनो येन गतः स पन्था इति न्यायाच्च। साम्प्रतमपि दृश्यन्ते हि महात्मानो शुभोपदेशाचरणविषये प्रयतमाना इति ।।३।। अन्यथा महापायं दर्शयन्नाह
इहरा उ कुसलभणिईण चिट्ठियाणं च इत्थ वुच्छेओ।
एवं खलु धम्मो वि हि सवेण कओ ण कायव्वो॥४॥
अक्षरगमनिका-इतरथा तु कुशलभणितीनां चेष्टितानां चेह व्युच्छेदः। एवं खलु धर्मोऽपि हि सर्वेण कृतो न कर्तव्यः ।।४।।
टीका-इतरथा-महापुरुषैर्भणितानां सूक्तानामभणने तथा तैस्तैः पुरुषसिंहै: समाचीर्णस्याऽसमाचरणे च तुर्विशेषद्योतने विशेषश्च महापायः स च प्रदर्श्यत एव, तथाहि-पूर्वमहापुरुषभणितानां कुशलभणितीनां शास्त्ररूपेण लब्धाऽऽत्मलाभानां शोभनसूक्तीनां चेष्टितानां प्रवृत्तसमाचाराणां चः समुच्चये इह लोके व्युच्छेद आत्यन्तिको नाशः स्यात् ।
__ पूर्वभणितानामिव भणने चेष्टितानां च चेष्टने किं कोऽपि नियोगोऽस्तीति, अथवा पूर्वं बहुभिर्भणितं चेष्टितं चेति कृतं साम्प्रतकालीनानां भणितेन चेष्टितेन चेत्याशङ्कयाह-एवं कुशलभणितीनामभणने शुभचेष्टितानां चाऽचेष्टने यो हेतुरुदाहृतः स एव हेतुर्धर्माऽकरणेऽपि किं न स्यात्, तथाहि—खनु सान्त्वने धर्मोऽपि दानशीलादिरूपः श्रुतचारित्रात्मको वा हिर्यस्मात् सर्वेण बालवृद्धादिना बहु कृतो विहितस्तस्मात् न नैव कर्तव्य आचरितव्य इति प्रसज्येत। अनिष्टं चैतदिति ।।४।। अस्मिन्नेव विषयेऽन्येषामभिप्रायमाह
अन्ने आसायणाओ महाणुभावाण पुरिससीहाण।
तम्हा सत्तणुरूवं पुरिसेण हिए पयइयत्वं ॥५॥ अक्षरगमनिका-अन्ये-आशातनातो महानुभावानां पुरुषसिंहानां तस्मात् शक्त्यनुरूपं पुरुषेण हिते प्रयतितव्यम् ॥५॥
टीका-अन्ये स्वव्यतिरिक्ता आचार्या आहुः, 'अन्नं' इंति पाठान्तरं वा संभाव्य अन्यद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 148