Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
६ ]
प्रथमाऽधिकारविंशिका
[ विंशतिर्विशिकाः टीका- मध्यस्थतया नियमाद् रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थो निष्पक्षस्तस्य भावो मध्यस्थता तया अवश्यंतयाऽस्य ज्ञायत इत्यनेन सम्बन्धः, शुद्धबुद्धियोगेन शुद्धा बुद्धिः शुद्धबुद्धिस्तया योगः सम्बन्धः शुद्धबुद्धियोगस्तेन च तथा अर्थितया अर्थयते अभिलषत इत्यर्थी तस्य भावः अर्थिता तया चः समुच्चये नियमात् ज्ञायते अवबुध्यते किमित्याह -- तत्त्वविशेषः, तस्य जीवाजीवादेर्भावः स्वरूपं तत्त्वं तस्य विशेषो भेदप्रभेदादिरिति नान्यथा— नैव रक्तद्विष्टमूढत्वानर्थितया । तस्माद् अत्र मध्यस्थतादौ गुणत्रये यतितव्यं चेष्टितव्यं परिशीलनीयमिति यावत् ॥ १८ ॥ अपि च--- यदि वानन्तरोक्तगुणत्रयप्राप्त्युपनिषदमाहगुणगुरुसेवा सम्मं विणओ तेसिं तदत्थकरणं च । साहूणमणाहाण य सत्तणुरूपं निओगेणं ॥ १६ ॥
अक्षरगमनिका — गुणगुरुसेवा सम्यग् विनयस्तेषां तदर्थकरणं च साधूनामनाथानां च शक्त्यनुरूपं नियोगेन कर्तव्यमिति शेषः ||१६||
टीका — गुणैर्हितोपदेशप्रदानादिभिर्गुरवः अथवा तत्त्वं गृणन्तीति गुरवो यदि वा शीलाङ्गरथरथाङ्गतुम्बभूतब्रह्मचर्यपालनोपार्जितपुण्यप्राग्भारेण गुरवः, उक्तं च
व्रतानां ब्रह्मचर्यं हि निर्दिष्टं गुरुकं व्रतम् ।
तजन्य पुण्यसंभार - संयोगाद् गुरुरुच्यते ॥१॥
गुणगुरुसेवा गुणगुरवस्तेषां सेवा चित्तानुवर्तनं तथा सम्यग् अवितथं विनयः अभ्युत्थानादिस्तेषां गुरूणामेव । किञ्च तेषां गुरूणाम् अर्था प्रयोजनानि प्रतिलेखनादीनि तेषां करणं तदर्थकरणं चः समुच्चये । अपि च-- निर्वाणसाधकान् योगान् साधयन्तेऽनिशमिति साधवः, उक्तं च
निर्वाणसाधकान् योगान्, यस्मात् साधयतेऽनिशम् । समश्च सर्वभूतेषु, तस्मात् साधु- रुदाहृतः ॥ १ ॥
क्षान्त्यादिगुणसम्पन्नो, मैत्र्यादिगुणभूषितः अप्रमादी सदाचारे, भावसाधुः प्रकीर्तितः ॥ २ ॥
उक्तस्वरूपाः साधवस्तेषां साधूनां तथा न विद्यते योगक्षेमकारी नाथो येषां ते अनाथास्तेषाम् अनाथानां चः समुच्चये अर्थकरणमित्यस्यानुवृत्तिः समवसेया शक्त्यनुरूपं यथासामर्थ्यं नियोगेन आवश्यकतया विधेयमितिशेषः।।१६।। अनन्तरोक्तस्य गुणगुरुसेवादेः फलमाह—
भव्वस्स चरमपरियट्टवत्तिणो पायणं परं एयं ।
एसो वि य लक्खिज्जइ भवविरहफलो इमेणं तु ॥ २०॥
अक्षरगमनिका - भव्यस्य चरमपरिवर्तवर्तिनो प्रापणं पावनं पाचनं वा परमेतत् - गुणगुरुसेवादि तथा एषोऽपि लक्ष्यते भवविरहफलः अनेन गुणगुरुसेवादिना तु ॥ २० ॥
Jain Education International
टीका — भव्यस्य मुक्तिगमनयोग्यस्य महात्मनः, पुनः कीदृश: ? चरमपरिवर्तवर्तिनः चरमः अन्तिमः परिवर्तः पुद्गलपरावर्तः तन्त्रप्रसिद्धः अनन्तोत्सर्पिणीप्रमाणस्तस्मिन् वर्तमानस्तस्य प्रापणं ज्ञानादेः पावनं शोधनं वाऽऽत्मगुणानां पाचनं वा भवस्थितेः परिपाकहेतुत्वात् परं सर्वोत्कृष्टं एतत् अनन्तरोक्तं गुणगुरुसेवादि । एष भव्योऽपि चः पादपूर्तौ लक्ष्यते ज्ञायते भवविरहफलः भवः चतुर्गतिभ्रमणस्वरूपतस्य विरहो वियोग एव फलं यस्य स तथा मुक्तिगामीत्यर्थः अनेन गुणगुरुसेवादिनैव तुरवधारणार्थः । भावार्थस्त्वयम् चरमावर्ते
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148