________________
मूलाभिधातः खलु वर्धमानो
देवार्यनाम्नाऽभिदधे प्रजाभिः । वीरः पुनर्वीरतया प्रसिद्धः
स सन्मतितिसुतोऽप्यभाषि ॥ २ ॥
भूख नामे भान ' छे. प्रतये समन 'हेवार्य । નામથી સંબેધ્યા છે. વીરતાના વેગે “વીર' નામથી પ્રસિદ્ધ थया छ. यो 'सन्मति' भने ज्ञातपुत्र' ५५ पाय छे.
Vardhamāna was His original name. He was known as Devārya by the people; His prowess won Him the name of Vira; and He was also called Sanmati and Jilātaputra.