Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
मां च । सारवत् मानयेत्परिच्छिन्द्यात् ॥८॥ बलप्रयायिना सेनान्या सह वर्तत इति सबलप्रयायी तम् । तस्य हृदि स्थितं मतं सीताविषयाध्यव सायं बलं च मत्वा सुखेन इतः अस्मात् स्थानात् पुनः बजे ब्रजिष्यामि ॥ ९॥ इदामिति । नेत्रमन कान्तम्, वर्तत इति शेषः ॥ १० ॥११॥ तत
नतः समासाद्य रणे दशाननं समन्त्रिवर्ग सबलप्रयायिनम् । हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वाऽहमितः पुनर्बजे ॥ ९॥ इदमस्य नृशंसस्य नन्दनोपममुत्तमम् । वनं नेत्रमन कान्तं नानाद्रुमलतायुतम् ॥ १० ॥ इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। अस्मिन् भने ततः कोपं करिष्यति दशाननः ॥ ११॥ ततो महत् साश्व महारथद्विपं बलं समादेष्यति राक्षसाधिपः। त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ॥ १२ ॥ अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः । निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ १३॥ ततो मारुतवत् क्रुद्धो मारुतिीमविक्रमः। ऊरुवेगेन महता द्रुमान क्षेप्तुमथारभत् ॥१४॥ ततस्तु हनुमान् वीरो बभञ्ज प्रमदावनम् । मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ १५ ॥ तदनं मथितेवृक्ष भिन्नैश्च सलिलाशयैः । चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ १६ ॥ नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयः।
ताप्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । न बभौ तदनं तत्र दावानलहतं यथा ॥ १७॥ इति । समादेक्ष्यति नियोजयिष्यति । इदम् अव्यवहितोत्तरकालिकम् । कपीश्वरालयमित्यनन्तरमितिकरणं द्रष्टव्यम् । इति चिन्तयामासेत्यन्वयः॥१२॥ १३॥ ततः तेन चिन्तितेन हेतुना॥१४॥प्रमदावनम् अन्तःपुरवनम् । “प्रमदावनमन्तःपुरोचितम्" इत्यमरः ॥१५॥ पर्वताः क्रीडापर्वताः॥१६॥१७ रामानु-नानाशकुन्तविरुतैः प्रभित्रैस्सलिलाशयरित्यतः परम् ताम्रः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । न बभौ तदनं तत्र दावानलहतं यथा इति पाठक्रमः ॥ १७ ॥ साधेन । तपेव खलु युद्धकरणे बल्ल, दशाननः आत्मबलं स्वपक्षवलं मां च सारवत् सम्मानयेत सम्पक परिच्छिन्द्यात् ॥ ८॥ सबलप्रयापिनं ससैन्यम्, इदि स्थितं | मतं तनिश्चयम् ॥ ९-१२ ॥ कपीश्वरालपमित्यत्र इतिशब्दो द्रष्टव्यः । तस्य चिन्तयामासेति पूर्वेण सम्बन्धः ॥ १३-१९॥
For Private And Personal

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365