Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 299
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चिन्तितमेवाह-उत्पपातेति । पुरद्वारमिति । विभक्तरक्षस्सम्बाध निवृत्तरशस्सञ्चारम् ॥ ४० ॥स इति । अवशातयत् अवाशातयत्, अच्यावय दित्यर्थः ॥ ११-४३ ॥ निहत्वा निहत्य । ल्यबभाव आर । लालकृतार्चिमाली लाशूले कृतज्वालामालः | अर्चिमाली तेजःपुजवानादित्य इव उत्पपाताथवेगेन ननाद च महाकपिः।पुरदनतः श्रीमान शैलशृङ्गमिवोन्नतम् । विभक्तरक्षस्सम्बाधमाससादा निलात्मजः॥४०॥ स भूत्वा शैलसङ्काशःक्षणेन पुनरात्मवान् । ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ॥४१॥ विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसनिमः। वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ॥४२॥ स तं गृह्य महाबाहुः कालायसपरिष्कृतम् । रक्षिणस्तान पुनः सर्वान सूदयामास मारुतिः ॥४३॥ स तात्रिहत्वा रणचण्ड विक्रमः समीक्षमाणः पुनरेव लङ्काम् । प्रदीप्तलाद्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ॥४४॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥५३॥ वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः । वर्धमानसमुत्साहः कार्यशेषमाचिन्तयत् ॥ १॥ किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् । यदेषां रक्षसां भूयः सन्तापजननं भवेत् ॥२॥ वनं तावत प्रमथितं प्रकृष्टा राक्षसा हताः। बलैकदेशः क्षपितः शेष दुर्गविनाशनम् ॥३॥ प्रकाशत प्राकाशत । अनित्यत्वादडभावः। अर्चीतीकारान्तत्वमार्षम् ॥४४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥५३॥ वीक्षमाण इत्यादि। कृतमनोरथः पर्याप्तमनोरथः॥१॥२॥बलैकदेशः सेनेकदेशः क्षपितः विभकरक्षासम्बाध वियुक्तरक्षस्सबारमित्यर्थः॥ ४०॥ शैलसाशो महान भूत्वा इस्वता प्राप्त इत्यनेन देहसोक्षम्यात्स्वयमेव बन्धगलनमुक्तम् । एवं रीत्या बन्धनान्यवशातयत ॥४१॥ विमुक्त्यनन्तरं पुनः पर्वताकारोभवत् ॥ ४२ ॥४३॥ प्रदीप्तलालकृतार्चिमाली पुच्छावृतज्वलन इत्यर्थः। अत्र रेफाभावः आपः ॥ ४ ॥ इति श्रीमहेश्वरतीर्यविरचिनायो श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रिपचाशः सर्गः ॥५३ ॥॥१॥ यदेवो भूयस्सन्तापजननं भवेत नाहशमेव साम्प्रतं कर्न किमिति कार्यशेषमचिन्तयादित्यः॥२॥ तदेव निचिनोति शेष दुर्गविनाशनमिति ॥ ३ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365