Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
यन्त्रितस्य आवृतस्य ॥ १५१ ॥ तत इति । नगरद्वारमागतास्सन्तः राजमार्ग अवोषयत्रिति योजना ॥ १५२-१५४॥ पुच्छेन चेति । अहूं वलभिः ॥ १५५-१५८॥ विस्मयोदन्तभाषितां भाषितविस्मयोदन्ताम्, उक्ताद्भुतवातामित्यर्थः । विस्मयवृत्तान्तव्यवहृतामिति वा ॥ १५९ ॥ निमित्त
राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः। तदाऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः । बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः॥ १५१ ॥ ततस्ते राक्षसाः शूरा बद्धं मामनिसंवृतम् । अघोषयन् राजमार्गे नगरद्वार मागताः ॥ १५२ ॥ ततोऽहं सुमहदूपं संक्षिप्य पुनरात्मनः ॥ १५३ ॥ विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः। आयसं परिघं गृह्य तानि रक्षांस्यमूदयम् । ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ॥१५४॥ पुच्छेन च प्रदीप्तेन तां पुरी साट्टगोपुराम् । दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ॥ १५५ ॥ विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते । लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ १५६ ॥ दहता च मया लङ्का दग्धा सीता न संशयः । रामस्य हि महत् कार्य मयेदं वितथीकृतम् ॥ १५७॥ इति शोकसमाविष्टश्चिन्तामहमुपागतः ॥ १५८ ॥ अथाह वाचमश्रौषं चारणानां शुभाक्षराम् । जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ॥१५९॥ ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्धतां गिरम् । अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ॥१६०॥ दीप्यमाने तुलाङ्कले न मां दहति पावकः। हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ॥ १६॥ तैनिमित्तैश्च दृष्टार्थेः कारणैश्च महागुणः । ऋषि वाक्यैश्व सिद्धार्थरभवं हृष्टमानसः॥ १६२॥ श्रोपलथिना शकुनादिभिश्च सीता न दग्धेति ज्ञातेत्यर्थः॥१६०॥ हृदयं प्रदृष्टम्, आसीदिति शेषः । सुरभिगन्धिनः, आसत्रिति शेषः ॥१६१॥ दृष्याथैः दृष्टफलैः । निमित्तैः शकुनैः । कारणैः नेत्रस्फुरणादिभिः। महागुणेः फलव्यातः । सिद्धार्थः अबाधितार्थः । तत्र हेतुत्वेन ऋषिपदोपादानम् ॥ १६२॥ | याचित इति सम्बन्धः ॥ १४५-१५० ।। यान्वितस्य निरुद्धस्य ॥१५१-१५८॥ विस्मयोदन्तभाषितां विस्मयवृत्तान्तविषयव्यवहाराम् । विस्मयोदन्तभाषिणाम् इति मनवा पाठः ॥ १५९॥ निमिरी: शुभसूचकैः ॥ १६ ॥ निमित्तान्याह-दीप्यमान इत्यादि ॥ १६१ ॥ दृष्टाः दृष्टसंबादेः। महामुणेः कारणः मत्प्रवृत्तिकारणः सीता
For Private And Personal

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365