Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पिङ्गलवर्णाः वानराः॥११॥ अनुमान्य अनुमति कारयित्वा । निसर्ग विसर्जनम्, अनुमतिमिति यावत् ॥ १२॥ ततश्चेति । पूर्वमेव सीतादर्शनात्। प्रहृष्टाः ततः मधुवनभङ्गे अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताःप्रनृत्यन्तोऽभवन् ॥ १३॥ राभानु-मुदिताश्च ततश्चेति पाठः ॥ १३ ॥ मधुवनभङ्गा ततः कुमारस्तान वृद्धाआम्बवत्प्रमुखान कपीन् । अनुमान्य ददौ तेषां निसर्ग मधुमक्षणे ॥१२॥ ततश्चानुमताः सर्वे सम्प्रहृष्टा वनौकसः । मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्ततः ॥ १३॥ गायन्ति केचित् प्रणमन्ति केचि नृत्यन्ति केचित् प्रहसन्ति केचित् । पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ॥१४॥ परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते । परस्परं केचिदुपब्रुवन्ते परस्पर केचिदुपारमन्ते ॥ १५ ॥ दुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रानिपतन्ति केचित् । महीतलात् केचिदुदीर्णवेगा महादुमाग्राण्यभिसम्प तन्ति॥१६॥ गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति । रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नु पैति ॥ १७॥ समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् । न चात्र कश्चिन्न व मत्तो न चात्र कश्चिन्न बभूव तृप्तः ॥ १८॥ ततो वनं तत्परिभक्ष्यमागं दुमांश्च विध्वंसितपत्रपुष्पान् । समीक्ष्य कोपाद्दधिवक्र
नामा निवारयामास कपिः कपीस्तान् ॥ १९ ॥ भ्यनुज्ञानकृतं वानरहर्षविकारमेव वर्णयति सर्गशेषेण-गायन्ति केचित् प्रणमन्ति केचिनृत्यन्ति केचित्प्रहसन्ति केचित् । पतन्ति केचिद्विचरन्ति । केचित्प्लवन्ति केचित्पलपन्ति केचित् ॥ इति पाठः। प्रणमन्ति आक्छिरसः पतन्ति । पतन्ति ऊर्ध्वपादाः पृष्ठेन पतन्ति ॥१४-१७॥ समाकुलामिति मधुप्रपानोत्कटसत्त्वचेष्टं मत्तचित्तचेष्टम् ॥ १८॥ रामानु-मधुमपानोत्कटसत्त्वचेटमिति सम्पक ॥ १८॥ १९-२२॥
अनुमान्य अनुमतिं कारयित्वा । निसर्गम् अनुज्ञामित्यर्थः ॥१२॥ अतुमताः मधुपानादो कृतानुमतिकाः । हर्षमुदोर्वाह्याभ्यन्तरकृतो भेदः ॥१३॥ तत्र बाहामानन्द पसूचकमाह-गायन्तीति ॥ १५-१७ ॥ मधुमपानोत्कटसत्त्वचेष्टं मधुप्रपाने उत्कटसत्वचेष्टम, मत्तचित्तचेष्टमित्यर्थः ॥ १८-२१॥
For Private And Personal

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365