Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 357
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailashsagarsuri Gyarmandir मणिं तु दृष्ट्वा रामो वे त्रयाणां संस्मरिष्यति' इति सीतयोक्तप्रकारेण स्मरति-इममिति । इमं दृष्ट्वा तातस्य दशरथस्य । वैदेहस्य जनकस्य । दर्शन मद्यावगतः प्राप्तोस्मि । तदा ताभ्यां तस्या मूर्ति बद्धत्वादिति भावः । इह वैदेयागं सीताजनन्या अप्पलक्षणम् । सीतावाक्ये 'वीरो जनन्या इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् । अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥६॥ अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः । अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥७॥ किमाह सीता वैदेहीब्रूहि सौम्य पुनः पुनः। पिपासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा॥८॥इतस्तु किं दुःखतरं यदिमवारिसम्भवम् । मणि पश्यामि सौमित्रे वैदेहीमागतं विना ॥९॥ चिरं जीवति वैदेही यदि मासं धरिष्यति । क्षणं सौम्य न जीवेयं विना ता मसितेक्षणाम् ॥ १०॥ नय मामपि तं देशं यत्र दृष्टा मम प्रिया।न तिष्ठेयं क्षणमपि प्रवृतिमुपलभ्य च ॥ ११ ॥ कथं सा मम सुश्रोणी भीरुभीरुः सती सदा। भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥ १२॥ शारदस्तिमि रोन्मुक्तो नूनं चन्द्र इवाम्बुदैः । आवृतं वदनं तस्यान विराजति राक्षसैः ॥ १३॥ मम च' इत्युक्तेः। तत्र त्रयाणां संस्मरिष्यतीति त्रयग्रहणं बहुमात्रोपलक्षणम् । इह वैदेहस्यापि स्मरणोक्तेः॥६-८॥ इतस्विति । आगतं मणि मित्यन्वयः॥९-११॥ भीरुभीरुः अत्यन्तभीरुः ॥ १२ ॥ १३॥ यथा सीतादर्शनम् अवगतः प्राप्तस्तथा नातस्य दशरथस्य प्रातः तद्धस्ते जनकेन दानात्तस्य स्मरणम्, तथा वैदेहस्य राज्ञो जनकस्य सपत्नीकस्य दर्शनं प्राप्त इत्यर्थः ॥ ६-८॥ वैदेही विना आगतं मणि पश्यामीति सम्बन्धः । इतः किं दुःखतरम् ॥९॥ यदि मासं धरिष्यति जीविष्यति तदा चिरं जीवति, जीविष्यती पत्यर्थः। ता बिना यथाऽहं न जीवेयं तथा मा विना सापि न जीविष्यतीत्यर्थः ॥१०॥ प्रवृत्तिभुपलभ्य क्षगमपि न तिष्ठेयं स्थातुं न शक्यमित्यर्थः ॥ १२॥ भीरुभीरुः अत्यन्तं भीरुः ॥ १२ ॥ अम्बुदेरावृतस्तिमिरोन्मुक्तः शारदचन्द्र इव तस्या वदनं न राजति ॥ १३ ॥ स-यदि वैदेही चिरं जीवति तर्हि मास धरिष्यति । यदि मासं धरिष्यति तर्वोत्र चिरं जीतीति तज्जीवनं मनीवनयाप्तम् । व्यतिरेकेणाह-क्षणमिति । तामसितेक्षणां विना क्षणमई न जीवेयं यथा तथा इयं सीताविमा विना नजीवन विद्यते जीबो यस्यास्सेति योजना । बा बैदेही यदि मास चरिष्यति प्राणान् ताई चिरंजीपति वार्ताधानानन्तरं मया तथा जीवितुनशक्यमित्याइ-वणमिति ॥१०॥ प्रति वार्ताम, निराहारत्वादिप्रवृत्ति वा ॥ ११ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365