Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.batth.org
Acharya Shri Kailashsagarsun Gyanmandir
था.रा.म. २१७५॥
.
तत्त्वतः, सङ्कोचेनन किंचित् गोपनीयामिति भावः ॥ १४ ॥ मधुरा सुन्दरी । मधुरालापा, येन तद्वचनानुवादेपि भवचनं मधुरं भवतीत्यर्थः ॥१५॥kal टी.मुं. इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पट्पष्टितमः सर्गः ॥६६॥ एवमित्यादि ॥१॥२॥ पूर्व
किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे । एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ १४॥ मधुरा मधुरालापा किमाह मम भामिनी ।मदिहीना वरारोहा हनुमन् कथयस्व मे ॥ [दुःखाददुःखतरं प्राप्य कथं जीवति जानकी।] ॥ १५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्षष्टितमः सर्गः ॥६६॥ एवमुक्तस्तु हनुमान् राघवेण महात्मना । सीताया भाषितं सर्व न्यवेदयत राघवे ॥१॥ इदमुक्तवती देवी जानकी पुरुषर्षभ। पूर्ववृत्तमाभिज्ञानं चित्रकूटे यथातथम् ॥२॥ सुखसुप्ता त्वया सार्ध जानकी पूर्वमुत्थिता । वायसः सहसोत्पत्य विरराद स्तनान्तरे ॥ ३ ॥ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज। पुनश्च किल पक्षी स देव्या जन यति व्यथाम् ॥ ४॥ पुनः पुनरुपागम्य विरराद भृशं किल । ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः॥५॥ वायसेन च तेनैव सततं बाध्यमानया। बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ॥६॥ तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे। आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ॥ ७॥ नखाग्रैः केन ते भीरु दारितं तु स्तना न्तरम् । कः क्रीडति सरोषेण पञ्चवक्रेण भोगिना ॥८॥ निरीक्षमाणः सहसा वायसं समवैक्षथाः। नखैः सरुधिरै
स्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ॥ ९ ॥ सङ्कुचितं विस्तृणीते-सुखेत्यादिना । उभावपि पर्यायेण सुप्ताविति त्वया सार्धमित्युक्तम् ॥३-६॥ तां वित्यादि । दारिता विदारिताम् ॥७-१९॥ एतेन तद्वाक्यश्रवणरूपेण ॥ १४ ॥ मधुरा मधुराकारा ॥१५॥ इति श्रीमहेश्वरती० श्रीरामायणतत्व० सुन्दरकाण्डव्याख्या पट्पष्टितमः सर्गः ॥६६॥ एवमित्यादि ॥१॥२॥ पूर्व सङ्कचितं विस्तृणीते-सुखेत्यादिना । उभावपि पर्यायेण सुप्ताविति त्वया सार्धमित्युक्तम् ॥३-६ ॥ दारिता विदारिताम् ॥ ७-१९॥
॥१७५॥
For Private And Personal

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365