Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 344
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भू. तद्विलक्षणं ग्राम्यं कर्म केचित्कुर्वन्ति । केचिदन्यत् ग्राम्यं कर्म कृत्वा अस्माभिरिदं कृतमिति वदन्ति उच्चारयन्ति । केचिदितरदुव्यन्ति एवं करिष्यापा | टी.ई.की मीति सङ्कल्पयन्तीत्यर्थः ॥ १४ ॥ १५॥ जानुभिः प्रकृष्टाः । जानून्यालम्ब्य कृटा इत्यर्थः । देवमार्गम् अपानद्रारम् । देवशब्दो वायुवाची स.९९ येऽप्यत्र मधुपालाः स्युः प्रेष्या दविमुखस्य तु। तेऽपि तैर्वानरैीमैः प्रतिषिद्धा दिशो गताः॥ १५॥ जानुभिस्तु प्रकृष्टाश्च देवमार्ग प्रदर्शिताः। अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ॥ १६॥ हनूमता दत्तवरतं मधुवनं बलात् । वयं च जानुभिः कृष्टा देवमार्ग च दर्शिताः॥१७॥ ततो दधिमुखःक्रुद्धो वनपस्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान हरीन् ॥ १८॥ इहागच्छत गच्छामो वानरान् बलदर्पितान् । बलेन वारयिष्यामो मधु भक्षयतो वयम् ॥ १९॥ श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुनर्वीरा मधुवनं तेनैव सहसा ययुः ॥२०॥ मध्ये चैषां दधिमुखःप्रगृह्य तरसा तरुस् । समभ्यधावदेगेन ते च सर्वे प्लवङ्गमाः॥२१॥ ते शिलाः पादपाश्चापि पर्वतांश्चापि वानराः। गृहीत्वाऽभ्यगमन क्रुद्धा यत्र ते कपिकुञ्जराः ॥ २२॥ ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् । त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥२३॥ वृक्षस्थांश्च तलस्थाश्च वानरान बलदर्पितान् । अभ्यकाम स्ततो वीराः पालास्तत्र सहस्रशः ॥२४॥ उपनिपदि वायुलोके देवलोकशब्दप्रयोगात् । दर्शिता दर्शन कारिताः। दृशेरूप सङ्ख्यानादणिकर्तुः कर्मत्वम् । “ण्यन्तात्कर्तुश्च कर्मणः" इति तस्ये वाभिधेयत्वं च ॥१६-१८॥ गच्छाम इति तैः साहित्येन बहुवचनम् । आत्मनि बहुवचनं वा ॥ १९-३३ ॥ इतरत ग्राम्यकर्म कुर्वन्ति । केचित् अन्यत्कर्म कृत्वा तद्वदन्ति । केचिदन्यत्कर्म बुद्धयन्ति मनसा सङ्कल्पयन्ति ॥ १४॥१५ ॥ प्रकृष्टाः महता इत्यर्थः । देवमार्गम् Mun अपानं दर्शिताः ॥ १६ ॥ १७ ॥ तान् स्वसम्बन्धिनः पालान ॥ १८-२६ ॥ ति-जानुभिः प्रधृष्टाः जानुषु गृहीत्वा भाकृष्टाः । देवमार्ग दर्शिताः पादौ गृहीत्वोर्व प्रक्षिप्ता इत्पर्षः ॥ स-जानुभिः प्रधृष्टाः पश्चात्ताडितास्सन्तो देवमार्ग सुरजम दर्शिताः पश्चाजानुसन्ताबने मुखोपी KG भवनेनाकाशावलोकनस्प जायमानत्वादेवमुक्तिः । पायुद्वारं वा । कपीना हेलनसमये गुदपदर्शनस्य मागवतदशमोतरा बलरामद्विविदप्रस्तावे अन्यत्रापि बहुशो दृष्टत्वात् ॥ १९ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365