Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 351
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir 2 स यत्र हरिवीराणां सावाख्याति भविष्यच्छुभयोग्यतामात मन्यते ॥ १७ ॥ तव कृतोपकाराः यूयं मया धर्षयितुम् अनादर्तुम्, परतन्त्रीकर्तुमिति यावत् । अयुक्तम् अयुक्ता इत्यर्थः । आर्षमव्ययमेतत् । शक्यमितिवत्सामान्योपक्रमा नपुंसकैकत्वनिर्देश इत्यप्याहुः ।। १५ ।। १६ ।। अहमिति मन्यते गर्विष्ठो भवतीति यावत् ॥ १७॥ सन्नतिः विनयः ॥ १८ ॥ कृतक्षणाः कृताव ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमव्ययम् । प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ १६ ॥ एवं वक्ष्यति को राजन प्रभुः सन वानरर्षभ । ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ १७॥ तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् । सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ १८॥ सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः । स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ १९॥ त्वया ह्यनुक्तैर्हरिभिर्नेव शक्यं पदातादम् । क्वचिद्गन्तुं हरि श्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥२०॥ एवं तु वदतां तेषामङ्गदः प्रत्यभाषत । बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ॥ २१ ॥ उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ॥२२॥ [अङ्गदं पुरतः कृत्वा हनुमन्तं च वानरम् । ] तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः। विनदन्तो महानादं घना वाते रिता यथा ॥ २३ ॥ अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः। उवाच शोकोपहतं रामं कमललोचनम् ॥ २४॥ समाश्वसिहि भद्र ते दृष्टा देवी न संशयः। नागन्तुमिह शक्यं तैरतीते समये हि नः ॥२५॥ सराः, अवसरप्रतीक्षा इति यावत् ॥ १९॥२०॥ बाढमित्यङ्गीकारे। इतिशब्दः काकाक्षिन्यायेन पूर्वापरयोरन्वति । एवं तेषां वदतां तेषु वदत्सु अङ्गदः बाढमिति प्रत्यभाषत । गच्छाम इत्युक्त्वापि उत्पपात ॥२०॥ निराकाशं निरवकाशम् ॥२२॥ तेऽम्बरमिति । अत्र जग्मुरित्यध्या सन्नतिः विनयः नम्रता । भविष्यती शुभयोग्यता भाविनी भाग्योन्नतिमाख्याति सूचयति ॥ १८-२०॥ एवं वदतां तेषां पुरतः अङ्गदो बाढमित्यभ्यभाषत । महाबलास्ते गच्छाम इत्युक्त्वा खमुत्पेतुरिति योजना ॥ २१॥ उत्पनन्तमङ्गदम् । निराकाशं निरवकाशम् ॥ २२ ॥ अङ्गदमित्यादिसार्धश्लोकमेकं वाक्यम् । ते वानराः अङ्गदं हनुमन्तं च पुरतः कृत्वा अम्बरं सहसोत्पत्य, जग्मुरिति शेषः ॥ २३ ॥ अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः उवाचेति अङ्गदागमनात्प्रागिति For Private And Personal

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365