Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 354
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Stel Kalashsagaset Gyarmande క్కా बा.रा.भू. १ ॥१७॥ मासशब्दः पक्षपर इत्युक्तं प्राक् । तमिति शेषः ॥३-६॥ श्रुत्वा वित्यादि । प्रगामश्च सीतायाः स्मरणकृत इति बोध्यम् । सीताया दर्शनं यथेति। येन प्रकारेण सीतादर्शनं जातं तेन प्रकारेणोबाचेत्यन्वयः ॥ ७॥ दिदृक्षया न तु श्रोतुमिच्छया मार्गमाण इत्यर्थः ॥ ८॥ तत्र लङ्घने कृते सति ॥९॥ क्व सीता वर्तते देवी कथं च मयि वर्तते । एतन्मे सर्वमाख्यात वैदेही प्रति वानराः ॥५॥रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ । चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥६॥ श्रुत्वा तु वचनं तेषां हनुमान मारुतात्मजः । प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति। उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ॥७॥ समुद्रं लङ्घ यित्वाऽहं शतयोजनमायतम् । अगच्छं जानकी सीता मार्गमाणो दिदृक्षया ॥८॥ तत्र लङ्केति नगरी रावणस्य दुरात्मनः । दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ॥ ९॥ तत्र दृष्टा मया सीता रावणान्तःपुरे सती । संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ॥ १०॥ दृष्टा मे राक्षसीमध्ये तळमाना मुहुर्मुहुः । राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ॥ ११ ॥ दुःखमासाद्यते देवी तथाऽदुःखोचिता सती ॥ १२ ॥ रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता। एकवेणीधरा दीना त्वयि चिन्तापरायणा ॥ १३ ॥ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे । रावणादिनिवृत्तार्था मर्तव्यकृतनिश्चया। देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया ॥ १४ ॥ इक्ष्वाकुवंश विख्याति शनैः कीर्तयताऽनघ । सा मया नरशार्दूल विश्वासमुपपादिता ॥ १५॥ हे राम! रामा सीता त्वयि मनोरथं स्वाभिलाषम् संन्यस्य जीवन्ती, त्वदभिलाषेण धृतजीवितेत्यर्थः॥१०॥ ११॥ दुःखमित्यर्धम् । आसाद्यते आसी दति । आर्षों यत् ॥ १२ ॥ एकवेणीधरा विधाविभागं विना बद्धः केशपाशः एकवेणीत्युच्यते । अघःशय्या स्थण्डिलशायिनी । मर्तव्ये मरणे कृत रूपसमयः । तं चेति शेषः ॥ ३-५ ॥ चोदयन्ति प्रेरयन्ति स्म ॥ ६॥ सीतायै प्रणम्य तां दिशं प्रति प्रणम्येत्याकर्षः । उवाचेति । सीताया दर्शनं यथा येन प्रकारेण जातं तत्सर्व वाक्यमुवाचेत्यर्थः ॥ ७॥ देव्या दिदृक्षया तो मार्गमाणोऽगच्छम् ॥८॥९॥हे राम ! स्वयि मनोरथं संन्यस्य सम्पङ्न्यस्य जीवन्ती धृत प्राणा ॥ १-१३ ॥ अधश्शय्या स्थण्डिलशयना ॥ १४ ॥ १५ ॥ ? ॥१७॥ For Private And Personal

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365