Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 353
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Sh Kalashsagarsun Gyarmandir % आयताश्चितलाशूल: आयतः दीर्घाकृतः आश्चितः माल्यवच्छृङ्गे समास्थापितः ॥ ३४ ॥ ३५॥ प्रहशः सातपुलकाः ॥ ३६॥ नियता मिति । अक्षतत्वेप्यनियतत्वे वैयर्थ्यम् नियतत्वेपि शतत्वे च तथा । ततः आवश्यकमुभयं संग्रहेण दर्शयति । अस्मिन्सर्गे साधैकोनचत्वारिंशत् । ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः। आयताश्चितलाशूलः सोऽभवद्धृष्टमानसः ॥ ३४॥ आजग्मुस्तेऽपि हरयो रामदर्शनकाक्षिणः। अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥ ३५॥ तेऽङ्गदप्रमुखा वीराःप्रहृष्टाश्च मुदा ऽन्विताः । निपेतुहरिराजस्य समीपे राघवस्य च ॥ ३६ ॥ हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः । नियता मक्षतां देवीं राघवाय न्यवेदयत् ॥ ३७॥ [दृष्टा देवीति हनुमददनादमृतोपमम् । आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः॥] निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे । लक्ष्मणः प्रीतिमान प्रीतं बहुमानादवेक्षत ॥ ३८॥ प्रीत्या च रममाणोऽथ राघवः परवीरहा । बहुमानेन महता हनुमन्तमवैक्षत ॥ ३९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुःषष्टितमः सर्गः ॥६४॥ ततःप्रस्रवणं शैलं ते गत्वा चित्रकाननम् । प्रणम्य शिरसा राम लक्ष्मणं च महाबलम् ॥ १॥ युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च । प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः॥२॥ रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् । रामे समनुरागंच यश्चायं समयः कृतः। एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ॥ ३॥ वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥४॥ शोकाः ॥ ३७-३९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुष्पष्टितमः सर्गः ॥ ६॥ तत इति ॥१॥ प्रवृत्तिं वार्ताम् ॥ २॥ रोधं निरोधम् । यश्चायं समयः कृा, मासयादूध इनिष्यामीति यः सङ्केतो रावणेन कृत इत्यर्थः। कार्यकरणोद्योगवान् ॥ ३१-३३ ॥ आयताश्चितलांगूल इति स्वभावोत्पलङ्कारः ॥ ३४-३६ ॥ नियता पातिव्रत्यव्रतसम्पन्नाम् ॥ ३७-३९ ॥ इति श्रीमहे | श्वरतीर्थविरचितायो श्रीरामायणतस्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायां चतुष्पष्टितमः सर्गः ॥५४॥ १॥२॥ रावणान्तःपुर इति । समयः मासद्वयावधिमा %%% For Private And Personal

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365