Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 348
________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailashsagarsun Gyarmandir -रा. भू toon न चेति। वनमिति । मधुवनधर्षणमेव सीतादर्शने लिङ्गमिति भावः । दत्तवरं दिव्यामित्यनेन ऋशरजसे ब्रह्मणा दत्तमित्यवगम्यते ॥२४॥२५॥ ..की. श्रुत्वेति। द्वितीयसुग्रीवशब्दस्य शोभनग्रीव इत्यवयवार्थो विवक्षितः। क्रियाभेदेनापुनरुक्तिर्वा ॥२६॥ २७॥ इच्छामीति । हनुमत्प्रधानान् हनुम। . जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः। हनूमांश्चाप्यधिष्ठातान तस्य गतिरन्यथा ॥२०॥ अङ्गदप्रमुखैवीरैर्हतं मधुवनं किल । वारयन्तश्च सहितास्तथा जानुभिराहताः॥२१॥ एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह । नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ॥ २२॥ दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः । अभिगम्य तथा सव पिबन्ति मधु वानराः॥२३॥ न चाप्यदृष्ट्वा वैदेही विश्रुताः पुरुषर्षभ । वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः॥२४॥ ततःप्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः। श्रुत्वा कर्णसुखां वाणी सुग्रीववदनाच्युताम् । प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ॥२५॥ श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च । वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥२६॥ प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः । मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥२७॥ इच्छामि शीघ्र हनुमत्प्रधानान शाखामृगांस्तान मृगराजदान ।द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रय त्नम् ॥ २८ ॥ प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थो वानराणां च राजा । अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सोऽतिमात्र ननन्द ॥२९॥ इत्याचे श्रीरामायणे श्रीमत्सुन्दरकाण्डे त्रिषष्टितमः सर्गः॥६३॥ त्प्रमुखान् । कृतार्थान् कृतकृत्यान् । प्रयत्नं प्रयासम् । तेभ्यः श्रोतुमिच्छामीत्यन्वयः ॥२८॥ अथ प्रत्युपकारार्थ सुग्रीवः स्वोद्योगसाफल्यदर्शनात् भृशं ननन्देत्याह-प्रीतिस्फीताक्षाविति । प्रीत्या सन्तोषेण । संप्रदृष्टो, रोमस्विति शेषः । हृषितरोमाणावित्यर्थः। “हृषेलामसु" इति विकल्पादिड श्रुत्वेति अत्र द्वितीयमुग्रीवशब्दः शोभनग्रीवपरः ॥ २६ ॥ २७ ॥ इच्छामीति । सीताधिगमप्रयत्नं सीताधिगमे कनप्रयत्नं च श्रोतुमिच्छामीति सम्बन्धः ॥२८॥1॥१७॥ अथ रामप्रत्युपकारार्थी सुग्रीवः स्वोद्योगसाफल्यदर्शनादृशं ननन्दत्याह-प्रीतीति । प्रीतिस्फीताक्षो प्रीत्या सन्तोषेण विकसितनेत्री । सम्पहष्टौ पुलकितगात्रौ । I स-स्ववेदनावेदनवागपि रामकार्यसूचकत्वात् मधुरखाक् ॥ २२ ॥ RSS For Private And Personal

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365