Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 342
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भू. टी.सु.का. स०६२ ५१६७॥ नखैरिति । निर्विषयं निर्गतमधुमूलादिभोग्यास्तुकं चक्रुरित्यर्थः ॥ २३ ॥ रामानु०-इयं संग्रहोक्तिः ॥ २३ ॥ इति श्रीगोविन्दराज. श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकषष्टितमः सर्गः ॥६१॥ तानित्यादि । तान दधिमुखकलहव्याकुलितान् । अन्ये तु तानुवाचेत्यादिना स तैःप्रवृद्धैः परिभय॑मानो वनस्य गोप्ता हरिवीरवृद्धः । चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ॥२०॥ उवाच कश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैजवान । समेत्य कैश्चित् कलहं चकार तथैव साम्नोप जगाम कांश्चित् ॥२१ ॥ स तैर्मदात् सम्परिवार्य वाक्यैर्बलाच तेन प्रतिवार्यमाणैः । प्रधर्षितस्त्यक्तभयैः समेत्य प्रयते वाप्यनवेक्ष्य दोषम् ॥२२॥ नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तःमदात् कर्पितं कपयः समग्रा महावनं निर्विषयं च चक्रुः ॥२३॥ इत्यार्षे श्रीरामायणे० श्रीमत्सुन्दरकाण्डे एकषष्टितमः सर्गः ॥६॥ तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः । अहमावारयिष्यामि युष्माकं परि पन्थिनः॥ १॥ श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः । प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ॥२॥ अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया । अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ॥ ३ ॥ अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः। साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ॥४॥ पूजयित्वाऽङ्गदं सर्ववानरा वानरर्षभम्। जग्मु मधुवनं यत्र नदीवेगा इव द्रुतम् ॥५॥ पूर्वसर्गोक्तं संक्षेपेणानूद्य उपरि गच्छतीत्याचक्षते । अपरे तु सर्गमुखे केचिच्लोकाः पतिताः इत्याहुः ॥१॥२॥अङ्गेति सम्बोधने निपातः॥३॥ अङ्ग सदस्य स्वामिनः मुखादचनं हनुमदुक्तं श्रुत्वा ॥ ४॥ जग्मुर्मधुवनमिति प्रदेशभेदविवक्षया । यद्वा दधिमुखनिवारणेन भीतानां हनुमदङ्गन्दाभ्यां पुनरनु स तरिति । तेन दधिमुखेन । बलाच प्रतिवार्यमाणैस्त्यक्तभयैः समेत्य सम्परिवार्य मदाद्वाक्यः प्रधर्षणदोषमनवेक्ष्य प्रकृष्यत इति सम्बन्धः ॥२२॥ निर्विषयं चक्रुः निर्गतमधुफलादिभोज्यं चक्रुरित्यर्थः ॥ २३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकषष्टितमः सर्गः ॥६॥ पुनरुक्तमेव विस्तरेणाह-तानिति ॥ १॥ श्रुत्वेति । पिबन्विति प्रत्युवाचेति सम्बन्धः ॥२-४॥ जग्मुर्मधुवनमिति पुनर्वचनं प्रदेशभेदविवक्षयेति द्रष्टव्यम् ॥ ५॥ । १६७. For Private And Personal

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365