Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 340
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.सु.का! खा.रा.भू. ॥१६॥ तत इत्यादि ॥ १ ॥ प्रीतिमन्त इत्यादि ॥२॥३॥ सभाज्यमानं संपूज्यमानम् । वहन्त इव दृष्टिभिरिति । प्रीतिपूर्वकानिमिषदर्शनादृष्टिष्वारोप्य नयन्त इवेत्युत्प्रेक्षा ॥४॥ अर्थनिर्वृत्तिम् अर्थसिद्धिम् ।समाधाय निश्चित्य सङ्कल्प्य वा । समृद्धार्थाः सिद्धकार्याः। कर्मसिद्धिभिः कार्यसिद्धिभिः उन्नताः ततो जाम्बवतो वाक्यमगृहन्त वनौकसः । अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ॥ १॥ प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः । महेन्द्रादि परित्यज्य पुप्लुवः प्लवगर्षभाः ॥२॥ मेरुमन्दरसङ्काशा मत्ता इव महागजाः । छादयन्त इवाकाशं महाकाया महाबलाः ॥३॥ सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् । हनुमन्तं महावेगं वहन्त इव दृष्टिभिः॥४॥ राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः । समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्त्रताः ॥५॥ प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः। सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ॥६॥ प्लव मानाः खमाप्लुत्य ततस्ते काननौकसः। नन्दनोपममासेदुर्वनं दुमलतायुतम् ॥७॥ यत्तन्मधुवनं नाम सुग्रीव स्याभिरक्षितम् । अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ॥ ८॥ यद्रक्षति महावीर्यः सदा दधिमुखः कपिः । मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥९॥ ते तदनमुपागम्य बभूवुः परमोत्कटाः । वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ॥१०॥ ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् । कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः॥११॥ इतरेभ्य उत्कृष्टाः ॥५॥रामप्रतीकारे रामप्रत्युपकारे । पुप्लुबुरिति पूर्वेण सम्बन्धः॥६-९॥ परमोत्कटाः परमोत्सुकाः ॥१०॥ मधुपिङ्गलाः मधुवत् अग्रहन्त युक्तियुक्तत्वेनामन्यन्त ॥१॥ पुप्लुवुः प्लवन्तो जग्मुः ॥ २॥ आकाशं छादयन्त इवेत्पुत्प्रेक्षा ॥ ३ ॥ सभाज्यमानं पूज्यमानम् । वहन्त इव दृष्टिभिरिति प्रीतिपूर्वकानिमिषदर्शनात दृष्टीनां वाहकत्वोत्प्रेक्षा ॥४॥ अर्थनिर्वृत्ति कार्यसिद्धिम् । समाधाय निश्चित्य पुप्लुबुरिति पूर्वेण सम्बन्धः ॥ ५ ॥रामप्रतीकारे रामस्य | प्रत्युपकारे ॥ ६ ॥ वनं सुग्रीवस्य मधुवनम् ॥ ७-९ ॥ परमोत्कटाः परमोत्सुकाः ॥ १० ॥ मधुपिङ्गलाः मधुवत्पिङ्गलवर्णाः॥ १२ ॥ ॥१६ For Private And Personal

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365