Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 338
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsuri Gyarmandir बा.रा.भ. ॥६५॥ पौलोमीव पुरन्दरे इति । नहुपनिर्बन्ध इति भावः ॥२७-२९॥ प्रमदावने अशोकवनिकायाम्। विनिवृत्तार्था त्यक्तप्रयोजना। रावणप्रलोभनवाक्यैरवशी टी.सं.की कृतेत्यर्थः। सर्वमर्थ रामोद्योगादिकम् । दर्शिता बोधिता ॥३०-३३॥ समुदाचारः चारित्रमिति यावत् । नन्वेवंमाहात्म्या सीता स्वयमेव रावणं किमिति । स:५९ अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा । अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ॥ २८॥ तदेकवासः संवीता रजोध्वस्ता तथैव च । शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ॥२९॥ सा मया राक्षसीमध्ये तयं माना मुहुर्मुहुः । राक्षसीभिर्विरूपाभिदृष्टा हि प्रमदावने ॥३०॥ एकवेणीधरा दीना भर्तृचिन्तापरायणा। अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥३१॥ रावणाद विनिवृत्तार्था मर्तव्यकृतनिश्चया। कथंचिन्मृगशावाक्षी विश्वास मुपपादिता ॥३२॥ ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता। रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता॥ ३३ ॥ नियतः समुदाचारो भक्तिभरि चोत्तमा । यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् । निमित्तमात्र रामस्तु वधे तस्य भविष्यति ॥ ३४॥ सा प्रकृत्यैव तन्वङ्गी तद्रियोगाच्च कर्शिता । प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥३५॥ एवमास्ते महाभागा सीता शोकपरायणा । यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ॥३६॥ इत्यार्षे श्रीरामा यणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनषष्टितमः सर्गः॥ ५९॥ न हन्तीत्याशङ्कयाह-यन्न हन्तीति । दशग्रीवं न हन्तीति यत् तत्र कारणं स दशाननः महात्मा महानुभावः। शापनिबन्धनदुर्मरणाभावादिति भावः।। अतस्तस्य वधे रामस्तु राम एव निमित्तमात्र भविष्यति । तथा तस्योत्कर्षात् । सीता तु निमित्तकारणमिति शेषः । भत्रैव वैरनिर्यातनं वीरपत्नीधर्मः अन्यथा भर्तुमहल्लाघवमिति मनीपया न स्वयं हन्ति न त्वसामर्थ्यादिति भावः॥३४॥३५॥ फलितमुपसंहरति-एवमिति । उपपद्यताम् अनुष्ठीयताम् ||॥१५॥ पोलोमीव पुरन्दरे इति, नहुषबद्धापीति भावः ॥ २८--३१॥ रावणाद्विनिवृत्तार्था विनिवृत्तः अर्थः प्रयोजनं यस्यास्सा, रावणप्रलोभनवाक्यैरवशीकृतेत्यर्थः॥३२॥ दर्शिता उक्तत्यर्थः ॥ २३ ॥ नियतः समुदाचार दृढपातिव्रत्यं भर्तरि उत्तमा भक्तिश्च दशग्रीवं न हन्तीति यत अतः स दशाननो महात्मा शापनिवन्धनदुर्भरणा । For Private And Personal

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365