Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 336
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir बा-रा.भू. १६॥ टी.सु.का. एवं स्थिते युष्मद्नुमत्या भृत्यविजयोऽपि स्वामिन एवेति कृता सीतारामपदावलम्बादहमेव रावणं निर्जित्य सीतापुरस्कारेणैव राबघौ द्रक्ष्या मीत्याह-जाम्बवदिति ॥५॥६॥न चाशक्तिशङ्का कार्यति बहुधा प्रपञ्चयवाह-अहमित्यादिना ॥७-९॥ ब्राह्ममित्यादि । अभ्यनुज्ञातः अभ्यनु । जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् । अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ॥५॥ न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥६॥ अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् । तां लङ्का तरसा हन्तुं रावणं च महाबलम् ॥ ७ ॥ किं पुनः सहितो वीरैर्वलवद्भिः कृतात्मभिः । कृतास्त्रैः प्लवगैः शरैर्भवद्भिर्विजयैषिभिः ॥८॥ अहं तु रावणं युद्ध ससैन्यं सपुरस्सरम् । सहपुत्रं वधिष्यामि सहोदरयुतं युधि॥ ९॥ब्राह्ममैन्द्रंचरौद्रं च वायव्यं वारुणं तथा। यदि शक्रजितोऽस्राणि दुर्निरीक्षाणि संयुगे॥१०॥ तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान् । भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ॥ ११॥ मयाऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा । देवानपि रणे हन्यात् किं पुनस्तानिशाचरान् ॥ १२॥ सागरोऽप्यतियाटेलां मन्दरः प्रचलेदपि । न जाम्बवन्तं समरे कम्पयेदार वाहिनी ॥ १३॥ सर्वराक्षससङ्घाना राक्षसा ये च पूर्वकाः। अलमेको विनाशाय वीरो वालिसुतः कपिः॥ १४ ॥ ज्ञानात् । पञ्चम्यास्ततिः । मे विक्रमः तं रावणम् रुणद्धि हन्तीत्यर्थः ॥ १०-१२ ॥ अतियात् आर्ष ह्रस्वत्वम् ॥ १३॥ सर्वेति । पूर्वकाः। रामस्य ' इत्युक्तमिति भावः ॥४॥ भृत्यजयोऽपि स्वामिन एवेति कृत्वा सीतापातिव्रत्यमहिना रावणं वयमेव जित्वा देन्या सह राघवौ द्रक्ष्याम इत्याहजाम्बवत्प्रमुखानिति । अस्मिन् कायें एवंगते भवता निवेदिते सति जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य वेटेह्या सह तो पार्थिवात्मजो द्रष्टुं न्याय्यं स्मेति सम्बन्धः । जाम्बवदादयो यद्यनुजानीयुः तदा राक्षसान हत्वा देव्या सहेव रामसमीपं गमिष्याम इति भावः॥५॥६॥न चाशक्तिशङ्का कार्येत्याह-अहमेकोऽपीत्यादि ॥७॥ कृताः देवांशत्वादखप्रयोगसमर्थैः॥ ८-१०॥ अभ्यनुज्ञातः अभ्यनुज्ञानादित्यर्थः । मे विक्रमः तम् इन्द्रजितं रुणद्धि वारयति, आक्रमतीत्यर्थः । भवतामनुज्ञया । इन्द्रजितमपि वधियामीति भावः ॥११॥ १२॥ इदानीं सर्वेऽपि भवन्तस्तद्धे समर्था इत्याह-सागरोऽपीति ॥१३॥ येच पूर्वकाः, तेषामपीति शेषः ॥१४-२१॥ ॥१६॥ For Private And Personal

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365