Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalashsagarsur Gyarmandir
टी.. की.
बा.रा.म.शपुनरित्यर्धमेकं वाक्यम् । विसृष्टः प्रेषितोऽस्मि ॥ १६३ ॥ तत्र लङ्कासमीपे । सामीप्ये सप्तमी । तत्र वर्तमानम् अरिष्टं पर्वतम् ।। १६४ ॥ तत इति । ॥१६॥
पुनदृष्ट्वा च वैदेही विसृष्टश्च तया पुनः ॥ १६३ ॥ ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः । प्रतिप्लवनमारभ युष्म दर्शनकांक्षया ॥ १६४॥ ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् । पन्थानमहमाक्रम्य भवतो दृष्टवानिह ॥ १६५॥ राघवस्य प्रभावेन भवतां चैव तेजसा । सुग्रीवस्य च कार्यार्थ मया सर्वमनुष्ठितम् ॥ १६६॥ एतत्सर्वं मया तत्र यथावदुपपादितम् । अत्र यन्न कृतं शेषं तत्सर्व क्रियतामिति ॥ १६७ ॥ इत्यारे श्रीरामायणे वाल्मीकी ये ।
आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥५८॥ एतदाख्याय तत्सर्वं हनुमान मारुतात्मजः । भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥ १॥ सफलो राघवोद्योगः
सुग्रीवस्य च संभ्रमः। शीलमासाद्य सीताया मम च प्रवणं मनः॥ [आर्यायाः सदृशंशीलं सीतायाः प्लवगर्षभाः।]॥२॥d भवतो दृष्टवानिह । भवतः युष्मान् । इह समुद्रतीरे ॥ १६५ ॥ राघवस्यति । भवतां चैव तेजसा भादजुग्रहेणेत्यर्थः । सुग्रीवस्य च कार्यार्थम्, स्वामिकार्यस्यावश्यकर्तव्यत्वादिति भावः । कार्यार्थ कार्यवस्तु। कीवत्वमार्षम् । अस्यानुवादवाक्यविस्तरस्य प्रयोजनं वानराणां श्रवणकुतूहलाति शयप्रकाशनम् । अस्मिन् सर्गे सार्धषट्पष्टयुत्तरशतश्लोकाः ॥ १६६ ॥ १६७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टपञ्चाशः सर्गः॥५८॥ एतदिति । तदेतदाख्याय उत्तरं वचनं वक्तुमुपचक्रामेत्यन्वयः ॥ १॥ अथ संप्रत्येव रावणं जित्वा
रामरूपैः ॥१५॥१६शा आरेभे लिदत्तमपुरुषेकवचनम् ॥१६॥तत इत्यनन्तरम्-अहं पन्धानमाक्रम्य भवतो इष्टवानिह इति पाठः। अन्यथाऽहंशब्दपोनरुक्त्यात SU१६५-१६७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम अष्टपञ्चाशः सर्गः ॥५८ ॥ १ ॥ सफल इति । सम्भ्रमः
स-राघवोद्योगः सीतावृत्तान्तज्ञानोत्साहः । सुपीवस्य सङ्गमः सुप्रीवेण सह सक्ष्य च । सीतायाः शीलं पातिव्रत्यादिसद्धत्तम् । आसाद्य प्राय । दृष्टा सफल इति प्रातः । एतादृश्याः खिया अन्यस्याः काष्य भावेनास्या विधये बहुलापासोपि यत्नः कर्तव्य एवेति भावः । आर्यायाः पार्वत्याः सदृशं शील सीतायाः । अथवा आर्यायाः सीताषा: शीलं सोताया एव मदशमि पनन्वयालङ्कारः ॥ २ ॥
॥१६॥
For Private And Personal

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365