Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandie
सीतया सहवास्माभिः प्रतियातव्यमिति हृदि निधायाह-सफल इति । संभ्रमः त्वरा, उत्साह इति यावत् । कुतस्साफल्यमित्याशय सीतापातिव्रत्यो। चपलम्भादित्याह-शीलामिति । शीलं वृत्तम्, पातिव्रत्यमिति यावत् । अहं तु प्रागेव तदेकशरण इत्याह-मम चेति । प्रवणं प्रहं तत्परमिति यावत । । सीताचारित्रस्य न किंचिदसाध्यमस्तीति भावः ॥२॥ तर्हि तं दुरात्मानं रावणं स्पृशन्तमेव किमिति नादहदित्याशङ्कय तस्यापि तपस्सम ति।
तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि । सर्वथाऽतिप्रवृद्धोऽसौ रावणो राक्षसाधिपः। तस्य तां स्टशतो गात्रं तपसा न विनाशितम् ॥ ३॥ न तदग्निशिखा कुर्यात् संस्टष्टा पाणिना सती। जनकस्यात्मजा कुर्याद्यत् ।।
क्रोधकलुषीकृता ॥ ४॥ सद्भावादित्याह-तपसेत्यादिना। यदा रावणतपःकथनद्वारा सीतायाः पातिव्रत्यातिशयमाह-तपसेत्यादिना । तपसा अतिप्रवृद्ध इत्यन्वयः । कोप प्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थोऽसौ रावणः सर्वथा महातपस्संपन्नः । अत एव सीतास्पर्शेऽप्यविनाशित इत्यर्थः ॥ ३॥ तर्हि सीताशीलं दुर्बल मस्माकं किमुपकरिष्यतीत्याशङ्कय नेत्याह-न तदिति । सीताशीलमेव बलीयस्त्वादुपकरिष्यतीत्यर्थः । कोधकलुपीकृतेति वचनाद्भर्तृमुखेन वैर निर्यातनं वरिपत्नीधर्मः। अन्यथा महालाघवं भर्तुरित्यद्यापि पारतन्त्र्यपालनाय ताइक्रोधाकरणाद्रावणो जीवतीति गम्यते । एतदेवोक्तं प्राक्"असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्माई तेजसा ॥” इति ॥४॥ स्वरा, उत्साह इत्यर्थः । कुतः साफल्यमित्याशद्वय सीतापातिव्रत्यादित्याह-शीलमिति । शीलं सद्वृत्तम् । पातिव्रत्यमिति यावत् । आसाद्य दृष्ट्वेत्यर्थः । मम मनः प्रवणं प्रहम, अदिति शेषः । सीतापातिव्रत्यस्य न किश्चिदसाध्यमस्तीति मम निश्चयोऽभूदिति भावः ॥२॥ तर्हि दुरात्मानं रावणं किमिति नादहदित्याशङ्कच | तस्यापि तपस्सम्पत्तिमत्त्वादित्याह-तपसेति सार्धश्लोकेन । सर्वथाऽसौ तपसातिप्रवृद्धः। कोपप्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थोऽसो रावणो महातपस्सम्पन्न इत्यर्थः । अत एव ता सीता स्पृशतोऽपि तस्य गात्रं तपसा न विनाशितमिति सम्बन्धः ॥३॥ तर्हि सीताशीलं दुर्बलमस्माकं किमुपकरिष्यतीत्याशङ्खच दुर्बलं न भवतीत्याह-न तदिति । जनकस्यात्मजा क्रोधकलुषीकृता सती यत्कुर्यात् पाणिना स्पृष्टा अनिशिखा तन्न कुर्यादिति सम्बन्धः । क्रोधकलुषीकृतेति विशेषणात भर्तमुखेन रनिर्यातन वीरपत्नीधर्मः। अन्यथा महलाघवं भर्तुरित्यद्यापि भर्तृवीर्यपरिपालनाय ताहकक्रोधाकरणात रावणो जीवति अत एव पाक 'असन्देशानु
स०-सर्वथा सर्वप्रकारेण तपोबलादिनाऽतिप्रकृष्टः अभिवृद्धः । कथमेव :जायत इत्यत आह-यस्येति । सर्वथा रावगतपोचलेन सौतावाः दोपातिशयानुदयात्तस्य जीवनमिति फलितार्थः ॥ ३॥
For Private And Personal

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365