Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 332
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. ॥१६॥ तस्येति । तेन साहाय्यस्यास्माभिः कर्तव्यत्वेन प्रस्थापिता, दूत इति शेषः ॥ १४॥ विधमन्ति यावदिति । " यावत्पुरानिपातयोलटू" इति लड लट् ॥ १५१ ॥ वानराणामिति । Kाये हि निमन्त्रिताः युद्धसाहाय्यार्थमाहूताः देवतानां सकाशं गच्छन्ति तेषां वानराणां प्रभावः पुरा केन न विदितः, त्वया विज्ञात एवेति भावः ॥ १४२ ॥ इदं वचस्मग्रीवोक्तमेव स०५८ तस्य साहाय्यमस्माभिः कार्य सर्वात्मना त्विह । तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः । क्षिप्रमानीयतां सीता दीयतां राघवाय च ॥ १४०॥ यावन्न हरयो वीरा विधमन्ति बलं तव ॥ १४१॥ वानराणां प्रभावो हि न केन विदितः पुरा। देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥१४२॥ इति वानरराजस्त्वामाहेत्यभिहितो मया। मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ॥ १४३॥ तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा । मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ १४४ ॥ ततो विभीषणो नाम तस्य भ्राता महामतिः । तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥ १४५॥ नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः। राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ॥ १४६॥ दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस । दूतेन वेदितव्यं च यथार्थ हितवादिना ॥ १४७ ॥ सुमहत्य पराधेऽपि दूतस्यातुलविक्रम । विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः ॥१४८॥ विभीषणेनैवमुक्तो रावणः संदि देश तान् । राक्षसानेतदेवास्य लागूलं दह्यतामिति ॥ १४९ ॥ ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः । वेष्टितं शणवल्कैश्च जीर्णेः कासिजैः पटैः ॥ १५०॥ मयोक्तमित्याह-इतीति ॥१४३-१४५॥ नैवमिति । कर्तव्यमिति शेषः । राजशास्त्रम् राजधर्मशास्त्रम् ॥१४६॥ वेदितव्यं वक्तव्यमित्यर्थः ॥४७-५०d मिति शेषः ॥ १३९॥ तस्य रामस्य तेन साहाय्यस्प कर्तव्यत्वेन प्रस्थापितः, इत इति शेषः । तुभ्यं तव । धर्मतः कलह विनेत्यर्थः । सीता दीयताम् ॥ १०॥M un विपक्षे बाधकमाइ-यावदिति । विधमन्ति विधमिष्यन्ति ॥ १४१ ॥ लहानाशने वानराणां सामर्थ्यमस्तीत्याशयेनाइ-वानराणामिति ।ये निमन्त्रिताः युद्धसाहा य्यार्थमाहूताः देवताना सकाशं गच्छन्ति तेषां वानराणां प्रभावः पुरा त्वया नविदितःन विज्ञातो हीति योजना ॥ १४२॥१४३॥ मत्पमा घरदानलब्धावध्यत्व रूपम् ॥ १४४ ॥ तत इत्यादि श्लोकत्रयमेकं वाक्यम् । शास्त्रेण दूतवध्या न दृष्टा, विरूपकरणं ताडनं वा शास्त्रातः दृष्टमिति राक्षसराजा रावणः तेन विभीषणेन For Private And Personal

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365