Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 331
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अभिवघ्नन्ति अभ्यवान् ॥ १२९॥ अस्याहमित्यादि । अस्याः सीतायाः। विसन्धिरार्षः॥ १३२॥ १३३॥ रामानु-अस्या इति । अम्पाहमित्यत्र अस्थाः इति पदच्छेदः । सन्धिरार्षः । अहं प्राप्तः अहं हनुमानित्पहंशब्दद्वयस्य निर्वाहः ॥ १३२ ॥ धर्मार्थकामसहितमिति । तत्र धर्मसाहित्यात् हितं परत्र उप रज्जुभिश्चाभिवनन्ति ततो मां तत्र राक्षसाः। रावणस्य समीपं च गृहीत्वा मामुपानयन् ॥ १२९ ॥ दृष्ट्वा सम्भा षितश्चाहं रावणेन दुरात्मना। पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ॥ ३०॥ तत्सर्वं च मया तत्र सीतार्थ मिति जल्पितम् ॥ १३ ॥ अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो । मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ १३२॥ * रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् । सोऽहं दूत्येन रोमस्य त्वत्सकाशमिहागतः ॥ १३३ ॥ सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् । धर्मार्थकामसहितं हितं पथ्यमुवाच च ॥ १३४ ॥ वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे । राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥ १३५॥ तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता। तत्र साहाय्यमस्माकं कार्य सर्वात्मना त्वया ॥ ३६॥ मया च कथितं तस्मै वालिनश्च वधं प्रति । तत्र साहाय्यहेतोमें समयं कर्तुमर्हसि ॥१३७॥ वालिना हतराज्येन सुग्रीवेण महाप्रभुः। चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः॥१३८॥ तेन वालिनमुत्पाट्य शरेणैकेन संयुगे । वानराणां महाराजः कृतः सप्लवतां प्रभुः ।। १३९॥ कारकम् अर्थसाहित्यात्पथ्यम् इहोपकारकं चेत्यर्थः ॥ १३४-१३७ । सुग्रीवश्चेत्यादिना सुग्रीवोक्तं कियदनूद्य संप्रति शेष स्वा सत्राहवालिनेति ॥ १३८-१४२॥ रामानु०-वालिनेति । सुग्रीवेण, मयेति शेषः । चक्रेऽग्रिमाक्षिकं मरूपमिति पाटः ॥ १३८ ॥ वानराणां महागजः कृतः, अहभिाने दोषः॥ १३९॥ अभिवनन्ति अभ्ययनन ॥ १२१-१३१॥ अस्पाई दर्शनाकानीत्यत्र सन्धिराः । त्वद्भवनं प्राप्तोऽहं हनुमानहमित्यस्मरदद्वयस्य निर्वाहः ।। १३२ ॥ १२३ ॥ धर्म कामार्थसहितं धर्मसहिनत्वात् हितम् परलोकोपयोगि । अर्थकामयुक्तत्वात्पथ्यम् ।।१३४-१३७।। सुग्रीवेण, मयेति शेषः ॥ १३८॥ वानराणां महाराजः कृतः, अह •[शृणु चापि समादेशं वरदं प्रप्रवीमि ते । राक्षसेश हरीशस्त्वां वाक्पमाह समाहितम् ॥ ] इत्यश्चिकः पाठः । स-रामोऽरितेन शपुणेति समाहितः । एवं वालिमुत्रनः सख्येपि बदान। रामसाहायन शत्रु वामित्यर्थः ॥ For Private And Personal

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365