Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तापर्यक्रामम् । इहाभ्युद्तमानसः इहाभ्युद्गते इहाभ्यागमने मानसं यस्य स तथा ॥ १०३-१०५ ॥ एतत् उपयानं यद्यन्यथा भवेत् यदि नोपेयाता मित्यर्थः । तदा द्वौ मासौ मम जीवितम् ततः परं न जीवामीत्यर्थः । न मां द्रक्ष्यति मासद्याभ्यन्तरे मां न द्रक्ष्यति चेत् तदा म्रिय इति योज्यम् ।
उत्तरं पुनरेवेदं निश्चित्य मनसा तया। हनुमन् मम वृत्तान्तं वक्तमर्हसि राघवे॥१०४॥ यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ । सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ १०५॥ यद्यन्यथा भवेदेतही मासौ जीवितं मम । न मां द्रक्ष्यति काकुत्स्थो म्रिये साऽहमनाथवत्॥१०६॥ तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत । उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्॥१०७॥ ततोऽवर्धत मे कायस्तदापर्वतसन्निभः। युद्धकांक्षी वनं तच्च विनाशयितुमारभे ॥१०८॥ तद्भग्रं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् । प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ १०९॥ मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः । ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ ११॥ राजन् वनमिदं दुर्ग तव भग्नं दुरात्मना। वानरेण ह्यविज्ञाय तव वीर्य महाबल ॥ १११॥ दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः । वधमाज्ञापय क्षिप्रं यथाऽसौ विलयं व्रजेत् ॥ १२ ॥ तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः । राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः॥११३॥ तेषामशीतिसाहस्रं शूलमुद्रपाणिनाम् । मया तस्मिन् वनोद्देशे परि
घेण निषूदितम् ॥११४॥ तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः । निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥११॥ मासशब्दोऽत्र पक्षपरः। "पक्षा वै मासाः" इति श्रुतेः ॥१०६॥ उत्तरम् अनन्तरम् । अनन्तरम् अनन्तरकर्तव्यम्, उत्तरकार्यमित्यर्थः॥१०७-११५॥ रामानु-शूलमुद्रपाणिनामित्यत्र दीर्घाभाव आर्षः ॥ ११४ ॥ मम वृत्तान्तं त्वयाऽनुभूतं मद्विषयं रावणराक्षसीवृत्तान्तम्॥१०४॥१०५॥ यदि यस्मात अन्यथा अनागमने द्वो मासौ मम जीवितं भवेत् । अनाथवत म्रिये राक्षसीकृतवधे नेति भावः ॥१०६॥ उत्तरं कार्यशेषं लानाशनरूपम् ॥१०७-१०९॥ समागम्य मिलित्वा ॥११०-११३॥ शूलमुद्गरपाणिनामित्यत्र दीर्घाभाव आर्षः ॥ ११४-१२४ ॥
For Private And Personal

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365