Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
वृथागर्जितनिश्चेष्टाः वृथागर्जितेन निर्व्यापाराः ॥८॥ ततस्ता इति । तूष्णीं रक्षतेति रावणोक्ता इति शेपः । परिक्षिप्य परिवार्य ॥ ८२ ।। सुदुःखिता प्रशुशोच, उत्तरोत्तरं दुःखितवतीत्यर्थः ॥ ८३-८६ ॥ अलं शक्ता । " अलं भूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमरः । परित्रातुम्, एपेति शेषः।
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः। रावणाय शशंसुस्ताः सीताध्यवसितं महत् ॥ ८१॥ ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः । परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥८२॥ तासु चैव प्रसुप्तासु सीता भर्तृहिते रता । विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥ ८३ ॥ तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् । आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ॥ ८४ ॥ जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च । स्वप्नो ह्यद्य मया दृष्टो दारुगो रोमहर्षणः ॥ ८५ ॥ रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ ८६ ॥ अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् । अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ ८७ ॥ यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते । सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ॥ ८८॥ प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥८९॥ ततः सा ह्रीमतीबालाभतुर्विजयहर्षिता। अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः॥९०॥ तां चाहं तादृशीं दृष्ट्वा
सीताया दारुणां दशाम् । चिन्तयामास विकान्तो न च मे निर्वृतं मनः ॥ ९१॥ ॥ ८७ ॥ ८८ ॥ अपराधिजनप्राणवाणे हेतुमाह-प्रणिपातेति ॥ ८९ ॥ ततः त्रिजटावाक्यानन्तरम् । भजियहार्पता त्रिजटाकथितस्वमसूचितराम विजयहर्पिता! तत् त्रिजटास्वप्नवाक्यम् । शरणं हि व इत्यत्रेतिकरणं द्रष्टव्यम् ॥ ९॥ न च मे निवृतम् किन्तु दुःखितमित्यर्थः ॥९१ ।। समिधानादुभाभ्यामपीति कल्पनीयम् ॥ ७५-८६ ॥ अलमस्मात्परित्रातामति । इयं सीतेति शेषः ॥ ८७-८९ ॥ ततः त्रिजटावाक्यानन्तरम् । भर्तुविजयहर्षिता त्रिजटाकथितस्वमसूचितरामविजयहर्षिता । तत् त्रिजटास्त्रमवाक्यम् तथ्यं यदि शरणं भवेयमित्यवोचदिति सम्बन्धः ॥ ९॥ चिन्तयामासेति लिडुत्तम स०-राक्षसगण राघवात्परित्रातुम् अलं समर्था । प्रसादिता सीतेति शेषः । तस्मादभियाचाम प्रार्थयामः ॥ ८॥
For Private And Personal

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365