Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पश्यन् परामृशन् ॥ ६॥ ६२॥ गहने पर्णगूढप्रदेशे। 'पर्णपने निलीनः' इत्यधस्तादप्युक्तेः॥६३-६५ ॥रामानु०-परिरभ्य, वितत्रासेति शेषः॥ ६५॥ परमोदिनाम् अतीवोद्धान्तहृदयाम् । ततस्ततः वीक्षमाणां नानादिक्षु वीक्षमाणाम् ।त्राणमित्यनुषज्यते ॥६६॥ आक्छिराः अवनतमूर्दा । प्रपतितः,
तां दृष्ट्वा तादृशीं नारीरामपत्नी यशस्विनीम् । तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥६१॥ ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्। शृणोम्यधिकगम्भीरं रावणस्यनिवेशने ॥६२॥ ततोऽहं परमोदिन्नः स्वं रूपं प्रतिसंहरन् । अहं तु शिशुपावृक्षे पक्षीव गहने स्थितः ॥६३ ॥ ततो रावणदाराश्च रावणश्च महाबलः । तं देशं समनुप्राप्ता यत्र सीताऽभवत् स्थिता ॥६४॥ तद् दृष्ट्वाऽथ वरारोहा सीता रक्षोमहाबलम् । सङ्कुच्योरूस्तनौ पीनौ बाहुभ्यां परिरभ्य च॥६५॥ वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः। त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ॥ ६६ ॥ तामुवाच दशग्रीवः सीतां परमदुःखिताम् । अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ॥ ६७ ॥ यदि चेत्त्वं तु दन्मिां नाभिनन्दसि गर्विते । द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ॥६८॥ एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः । उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ ६९॥राक्षसाधम रामस्य भार्याममिततेजसः । इक्ष्वाकुकुल नाथस्य स्नुषां दशरथस्य च । अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ ७० ॥ किंचिदीर्यं तवानार्य यो मां
भर्तुरसन्निधौ । अपहृत्यागतः पाप तेनादृष्टो महात्मना ॥ ७१ ॥ भूमाविति शेषः॥६७॥ द्वौ मासौ अन्तरम् अवधिः । ततः पास्यामीति योज्यम् ॥६८-७० ॥ किंचिद्रीय कुत इत्यत्राह-यो मामिति । भर्तुरसन्निधौ । निश्चया मरणकृतनिश्चयेत्यर्थः ॥ ५९-६१ ॥ शृणोमि श्रुतवान् । रावणस्य निवेशने तत्समीपे । यद्वा निवेशने सीतासमीपप्रवेशनकाले ॥६२ ॥ गहने स्थितः अत्र गहनशब्देन पर्णसंहतिगूढप्रदेश उच्यते ॥ १३॥ परिरभ्य, वितत्रासेति शेषः ॥ ६४-७०॥ तदसन्निधौ अपहत्य तेनादृष्ट इति लङ्कामागतः अन्यथा तदेव
For Private And Personal

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365