Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
टी..
वा.रा.भू. ॥१६१॥
ततो मे बुद्धिरुत्पन्ना वक्ष्यमाणकार्यविपयेत्यर्थः । तादृशं बुद्धिकार्यमाह चैत्येत्यादिना । चैत्यप्रासादं नगरमध्यस्थप्रासादम् । ललामभूतः ॥ ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् । तत्रस्थान राक्षसान हत्वा शतं स्तम्भेन वै पुनः । ललामभूतो लङ्कायाः स वैविध्वसितोमया ॥११६॥ ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् । राक्षसैबहुभिःसार्ध घोररूपैभयानकैः ॥ ११७॥ तमहं बलसम्पन्नं राक्षसं रणकोविदम् । परिघेणालिघोरेण मृदयामि सहानुगम् ॥ १८ ॥ तच्छ्रुत्वा राक्षसेन्द्रस्तुमन्त्रिपुत्रान् सहाबलान् ॥११९॥ पदातिबलसम्मन्नान प्रेषयामास रावणः। परिघेणैव तान सर्वान्नयामि यमसादनम् ॥१२०॥ मन्त्रिपुत्रान हताञ्छ्रुत्वा समरे लघुविक्रमान् । पञ्च सेनाग्रगाञ्छूरान् प्रेषयामास रावणः ॥ १२१ ॥ तानहं सहसैन्यान् वै सर्वानेवाभ्यमूदयम् । ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ १२२ ॥ बहुभी राक्षसः साध प्रेषयामास रावणः । तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ॥ २३ ॥ सहसा खं समुत्कान्तं पादयोश्च गृहीतवान् ! चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् । तमक्षमागतं भग्नं निशम्य स दशाननः॥१२४॥ तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् । व्यादिदेश सुसंकृद्धो बलिनं युद्धदुर्मदम् ॥ १२५॥ तच्चाप्यहं बलं सर्व तं च राक्षसपुङ्गवम् । नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ॥ १२६॥ महतापि महाबाहुः प्रत्ययेन महाबलः । प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः॥ १२७ ॥ सोऽविषयं हि मां बुद्ध्वा स्वबलं चावमादितम् । ब्राह्मणास्त्रेण
स तु मां प्राबध्नाच्चातिवेगितः॥ १२८॥ (अलङ्कारभूतः ॥ ११६-११९॥ पदातिबलप्तम्पन्नान् पदातिप्रभृतिसैन्यसंपन्नान् ॥ १२०-१३१ ॥ रामानु०-चर्मामिनमिल्पत्र दन्ना नवमार्षम् ॥ १२४ ॥ द्वितीयं पितपुत्रापेक्षया द्वितीयम् ।। १२५॥ द्वितीयं प्रेषितपुत्रापेक्षया द्वितीयम् ॥ १२५--१२८ ।।
For Private And Personal

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365