Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तोरित्यादिपञ्चश्लोकी । वर्जयित्वेति । विभीषणगृहं प्रति वर्जयित्वेति सम्बन्धः ॥ १२-१६॥ तेषु तेष्विति ।भवनेविति गृहविशेषणं समृद्धिमत्परम् । ऋद्धि मणिमुक्ताप्रवालादिकाम् ॥१७॥१८॥ तत इत्यादि । सर्वमङ्गलशोभिते सर्वमङ्गलद्रव्ययुक्ते॥१९॥२०॥ श्वसनेनेति । पूर्व रावणादिभीतावग्न्यनिलो
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च । नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥१५॥ वर्जयित्वा महातेजा विभीषणगृहं प्रति । क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥१६॥ तेषु तेषु महार्हेषु भवनेषु महायशाः। गृहेष्वृद्धि मतामृद्धिं ददाह स महाकपिः ॥ १७॥ सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् । आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ॥ १८॥ ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते । मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ॥ १९॥ प्रदीप्तमग्निमुत्सृज्य लाङ्कलाग्रे प्रतिष्ठितम् । ननाद हनुमान वीरो युगान्तजलदो यथा ॥२०॥ श्वसनेन च संयोगादतिवेगो महाबलः । कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥ २१॥ प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् । अभूच्छसनसंयोगादतिवेगो हुताशनः ॥ २२ ॥ तानि काञ्चनजालानि मुक्तामणिमयानि च । भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ॥ २३ ॥ तानि भग्नविमानानि निपेतुर्वसुधातले । भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ॥२४॥ संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् । स्वगृहस्य परित्राणे भग्नो
त्साहगतश्रियाम् । नूनमेषोऽग्निरायातः कपिरूपेण हा इति ॥२५॥ इदानीं राक्षसक्षयं देवबलोदयं च प्रत्यासन्नं विदित्वा निश्शङ्कांवभूतामिति भावः ॥२१-२४ ॥ संजज्ञ इत्यादि । स्वगृहस्य परित्राणे भग्नोत्साह
दादौ तद्गृहेऽग्निप्रक्षेपः, प्रथमं तत्सम्भावनस्यौचित्यात् ॥८-१५॥ वर्जयित्वति। विभीषणगृहं प्रति वर्जयित्वोत सम्बन्धः। ददाहेति । क्रमेणेव ददाहेत्यर्थः । विभी विषणेन स्वस्य वधतो रक्षणाद्विभीषणगृहं वर्जयित्वा प्रतिगृहं क्रममाणो ददाहेत्यन्वयः ॥ १६ ॥ ददाह स महाकपिरिति । पूर्व रावणागीतोप्याग्निः सीतातेजस्सम्ब)
न्धन निदशवदाहेत्युक्तम् ॥ १७-२० ॥ श्वसननति । पूर्व रावणादतिभीतावग्न्यनिलो श्दानी राक्षसवलक्षयं देवबलोदयश्च प्रत्यासन्नं विदित्वा निश्शश्वभूता मिति भावः ॥२१॥ अचारयदिति हेतो, यतश्चारयति स्म ततश्चारणाद्धेतोस्तानि व्यशीर्यलेन्पत्ययः॥१२॥२३॥ भन्नविमानानि भग्नप्रासादानि ॥२४॥ भनोत्साहोता
For Private And Personal

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365