Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 309
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विस्मयोऽद्भुत एव न इति । अयं विस्मयः अद्भुत एव । 'अद्भुतमाश्चर्य कल्याणं च' इत्युणादिवृत्तिः। यदा विस्मयः आश्चर्यम् । अद्वतः अभूतपूर्व इत्यर्थः। अद्भुतः अद्भुतरसः । तस्य स्थायीभावो विस्मयः। तथा च अद्भुत एव अद्भुतरसता प्राप्त एव महानयं विस्मयः, न विस्मयमात्र इत्यर्थः ॥३३॥ पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा। हिरण्यनाभस्य गिरेजलमध्ये प्रदर्शनम् ॥ २८॥ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि । अपि सा निर्दहेदनिं न तामग्रिःप्रवक्ष्यति ॥२९॥स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् । शुश्राव हनुमान वाक्यं चारणानां महात्मनाम् ॥३०॥ अहो खलु कृतं कर्म दुष्करं हि हनूमता। अग्निं विसृजता ऽभीक्ष्णं भीमं राक्षसवेश्मनि॥३१॥प्रपलायितरक्षःस्त्रीबालवृद्धसमाकुला ।जनकोलाहलाध्माताक्रन्दन्तीवाद्रिकन्दरे ॥ ३२॥ दग्धेयं नगरी सर्वा सादृप्राकारतोरणा । जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥३३॥ स निमित्तैश्च दृष्टार्थेः कारणैश्च महागुणैः । ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः ॥ ३४॥ ततः कपिः प्राप्त मनोरथार्थस्तामक्षतां राजसुतां विदित्वा । प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥ ३५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥५५॥ निमित्तैः दक्षिणाक्षिस्पन्दादिभिः। दृष्टार्थैः दृष्फलसंवादैः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः । ऋषिवाक्यैः चारणवाक्यैः ॥ ३४ ॥ पूर्व देवीप्रभावात्सिन्धौ मदिनान्तिनिमित्तगिरिदर्शनहेतुनापि देवीमग्निर्न दहतीत्याह-पुनश्चेति । तत्र तस्मिन् समये । विस्मितो हनुमान जलमध्ये सागरान्तर्देशे हिरण्यनाभस्य गिरेः प्रदर्शनं पुनरचिन्तयत् । पतेन पर्वतादीनामपि सर्वेषां रामाज्ञावशवर्तित्वं सूचितम् । तेन सीताया ना तिरिति सचितम् ॥ २८ ॥२९॥ देव्या धर्मपरिग्रहम्, धर्मप्रभावमित्यर्थः । चिन्तयन् हनुमान चारणानां वाक्यं शुश्रावेति सम्बन्धः ॥ ३०-३२ ॥ विस्मयः आश्चर्यम् । अद्भुतः अभूतपूर्व इत्यर्थः alu ३३ ॥ निमित्तैः दक्षिणाक्षिस्पन्दनादिभिः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः। षिवाक्यैः चारणवाक्यरित्यर्थः । दृष्टाथैः दृष्टफलसंवादेः॥ ३४॥ विदित्वा स-स: हनुमान् । धर्मपरिग्रहं धारक वाद्धर्मो भगवान् रामः, तत्परिग्रह भार्याम् । चिन्तयन् देव्या विषये चारणानां शुश्राव, वच इति शेषः । धर्मपरिमह रक्षकधर्मसम्पत्ति वा ॥ ३०॥ प्राप्तमनोरथार्थः प्राप्तसीतादर्शनरूपमनोरथफलः ॥ १५ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365