Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भा.रा.भ. ॥१५॥
र्मु
.का.
दनुसंप्राप्तः मैनाकात्परं कंचित् प्रदेश प्राप्तः ॥ १५॥ १६॥ लालसः साभिलाषः। तं देशं सुहृदावाससनीपप्रदेशम् ॥ १७॥ नानद्यमानस्य पुन पुनर्भृशं नदत इत्यर्थः । फलतीव दलतीव ॥ १८॥ वातनुन्नस्य वातसहितस्य । पोषम् ऊरुवेगमिति, ऊरुवेगजन्यं घोषमित्यर्थः ॥१९॥२०॥
स पूरयामास कपिर्दिशो दश समन्ततः। नदन्नादेन महता मेघस्वनमहास्वनः॥ १६ ॥ स तं देशमनुप्राप्तः सुह दर्शनलालसः। ननाद हरिशार्दूलो लाङ्गुलं चाप्यकम्पयत् ॥१७॥ तस्य नानद्यमानस्य सुपर्णचरिते पथि। फलती वास्य घोषेण गगनं सार्कमण्डलम् ॥ १८॥ ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः। पूर्व संविष्ठिताः शरा वायु पुत्रदिदृक्षवः ॥ १९॥ महतो वायुनुन्नस्य तोयदस्येव गर्जितम् । शुश्रवुस्ते तदा घोषमूरुवेगं हनूमतः ॥ २०॥ ते दीनमनसः सर्वे शुश्रुवुः काननौकसः। वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ॥२३॥ निशम्य नदतो नादं वानरा स्ते समन्ततः । बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाक्षिणः ॥२२॥ जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः । उपामन्त्र्य हरीन सर्वानिदं वचनमब्रवीत् ॥२३॥ सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः। न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥२४॥ तस्य बाहरवेगं च निनादं च महात्मनः । निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ॥२५॥ ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च । प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥ २६ ॥ ते प्रीताः
पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः। वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ॥२७॥ ते दीनमनस इति । अनिष्टश्रवणशङ्कयति भावः॥२१-२४ ॥ तस्येति । निशम्प ज्ञात्वेत्यर्थः । यद्वा दृष्ट्वा चेत्यध्याहार्यम् । अन्यथा बाहूरुवेग पदानन्वयात् ॥२५॥ समुत्पनुरित्युक्तं विवृणोति-ते नगाग्रादिति । नगायात् वृक्षापात् । समपद्यन्त सङ्घीभूताः ॥२६॥ प्रीता इति हेतुगर्भ विशेषणम् ।। फलनीव दलतीव । ये पूर्व संविष्ठिताः ते तोयदनिस्वनमिव ऊरुवेगं तजन्यं घोषं शुश्रुवुरित्यन्वयः ॥ १८-२०॥वानरेन्द्रस्य निर्घोषं तदीयसिंहनादम् ॥२१॥ सुदर्शनकाक्षिणः तेन शब्देन हनुमानेवैतीति निश्चित्य तदर्शनलालसाः ॥ २२-२४ ॥ वाहरुवेगं तजन्यशब्दं निनावं च कण्ठशब्दं च ॥ २५ ॥ नगासात् स्वाश्रयादूध्वेदेशस्थानि नगामाणीत्यर्थः ॥२५॥ पादपामेषु निष्ठिताः प्रशाखाः प्रापशाखा वासासीव समाविध्यन्त व्याधुन्वन् ॥ २७ ॥२८॥
॥१५॥
For Private And Personal

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365