Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
पा.रा.भू.
भवन् अभवन् । अनित्यत्वादडभावः ॥४०॥श्वेलन्ति सिंहनादं कुर्वन्ति । नदन्ति अव्यकशब्दं कुर्वन्ति । गर्जन्ति वृपभनादं कुर्वन्ति । किलिकिला परी.सु.को स्वजात्युचितकिलिकिलाशब्दम् ॥ ४२ ॥ केचिदिति । अञ्चितायतदीपाणि अत्र दीर्घपदप्सन्निधानादायतपदं स्थूलपरम् । प्रविव्यचुः लाड्यूला निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् । रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥३६॥ हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान ॥३७॥ अशोकवनिकासंस्था दृष्टा सा जनकात्मजा। रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ॥३८॥ एकवेणीधरा वाला रामदर्शनलालसा। उपवासपरिश्रान्ता जटिला मलिना कृशा ॥३९॥ ततो दृष्टेति वचनं महाथममृतोपमम् । निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ॥४०॥श्वेलन्त्यन्ये नदन्त्यन्ये गजेन्त्यन्ये महा बलाः।चक्रुः किलिकिलामन्ये प्रतिगजन्ति चापरे ॥४१॥ केचिदुच्छूितलागृलाः प्रहृष्टाः कपिकुञ्जराः। अञ्चिता यतदीर्घाणि लांगूलानि प्रविव्यधुः ॥४२॥ अपरे च हनूमन्तं वानरा वारणोपमम् । आप्लुत्य गिरिशृङ्गेभ्यः संस्ट शन्ति स्म हर्षिताः ॥४३॥ उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् । सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ॥४४॥ सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते । यदवप्लुत्य विस्तीर्ण सागरं पुनरागतः ॥४५॥ [जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम । त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण ह ॥] अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः। दिष्टया दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥४६॥ दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् । ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ॥४७॥ परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः । श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ॥४८॥ न्युद्धत्य भूमावताडयन्नित्यर्थः ॥ ४२ ॥ अपरे चेति । संस्पृशन्ति आलिङ्गन्तीत्यर्थः ॥ ४३ ॥ १४ ॥ सत्त्व इति। अवप्लुत्य विस्तीर्ण ॥१५५॥ मित्यङ्गन्देतरव्यावृत्तिः । पुनरागत इत्यङ्गदव्यावृत्तिः ॥ ४५-५०॥ अवितायतदीर्घाणि दीर्घशब्दसन्निधानादायतशब्देन स्यौल्यमुच्यते ॥ ४२-४५ ॥ अहो इति । तव स्वामिभक्त्यादिकमाचर्यमित्यर्थः ॥ ४६-४२ ॥
For Private And Personal

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365