Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
आ.रा.भू. १५७॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स०५८
इति । अर्धगुणविस्तारः अत्रार्धशब्दः एकदेशवाची । किंचिदधिकविस्तारोऽभवमित्यर्थः । एवमेवार्थः प्रथमतगौकशतयोजनविस्तारस्तु विरुद्धः । टी. मुं. कॉ. तद्रन्थः कल्पितश्वेत्युक्तम् । मत्प्रमाणेति । व्यादितं व्यात्तम् ॥ २९ ॥ तदृट्वेति । ह्रस्वत्वं विशेषयति अङ्गुष्ठमात्रक इति ॥ ३० ॥ ३१ ॥ अर्थसिद्धयै तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः । तस्मिन् मुहूर्ते च पुनर्बभूवाष्ठमात्रकः ॥ ३० ॥ अभिपत्याशु तद्वक्रं निर्गतोऽहं ततः क्षणात् । अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ॥ ३१ ॥ अर्थसिद्धयै हरि श्रेष्ठ गच्छ सौम्य यथासुखम् । समानय च वैदेहीं राघवेण महात्मना । सुखी भव महाबाहो प्रीताऽस्मि तव वानर ॥ ३२ ॥ ततोऽई साधु साध्वीति सर्वभूतैः प्रशंसितः ॥ ३३ ॥ ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा । छाया मे निगृहीता च न च पश्यामि किंचन ॥ ३४ ॥ सोऽहं विगत वेगस्तु दिशो दश विलोकयन् । न किंचित्तत्र पश्यामि येन मेऽपहता गतिः ॥ ३५ ॥ ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम । ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ ३६ ॥ अधोभागे न मे दृष्टिः शोचता पातिता मया । ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् । ३७ ॥ प्रहस्य च महानादमुक्तोऽहं श्रीमाया। अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ॥ ३८ ॥ कातिपदा महाकाय क्षुधिताया ममेप्सितः । भक्षः प्रीणय में देहं चिरमाहारवर्जितम् ॥ ३९ ॥ वाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः । आस्य प्रमाणादधिकं तस्याः कायमपूरयम् । तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ॥ ४० ॥
इति । समानय संयोजय ॥ ३२ ॥ ततोऽहमिति । साधु साध्वीति दीर्घ छान्दसः ॥ ३३-३६ ।। अधोभागे नेति । सलिलेशयां सलिले स्थिताम् ॥३७॥ अवस्थितं दृढभूतम् । असम्भ्रान्तम् अव्यग्रम् ॥ ३८ ॥ ३९ ॥ तस्याः आस्यप्रमाणादधिकं यथा तथा कायम् आत्मदेहम् अपूरयम् अवर्धयम् । विस्तारोक्त्यानुगुण्येनैवं व्याख्यातम् ॥ २९ ॥ ह्रस्वम्, स्वशरीरमिति शेषः ॥ ३० ॥ ३१ ॥ समानय सङ्गमय ॥ ३२ ॥ साधु साध्वीत्यत्र दीर्घ आर्षः ||३३ ॥ ३४ ॥ न पश्यामि नापश्यम् । येन गतिर्विहता तत्किञ्चिन्न पश्यामि नापश्यमित्यन्वयः ॥ ३५-३७ ॥ अवस्थितं निश्चेष्टम् । तथाप्यसम्भ्रान्तं भयहीनम् मां लक्षी कृत्येदं वाक्यमहमुक्त इत्यन्वयः ॥ ३८ ॥ ममेप्सितः भक्षस्त्वं मतो मे देहं प्रीणयेत्यन्वयः ॥ ३९ ॥ तस्या आस्यप्रमाणादधिकं कायम् आत्मनः कायम् अपूरयम्
For Private And Personal
॥ १५७॥

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365