Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भा.रा.भ.
१५३॥
स०५७
कल्लोलास्फालवेलान्तं तरङ्गैरास्फाल्यपानतीरोपान्तम् ॥३४॥ इति श्रीगोविन्द श्रीरामा० शृङ्गार० सुन्दरकाण्डव्याख्याने पदपञ्चाशः सर्गः ॥५६॥
टो.सं.का 'उत्पपात नभो हरिः' इत्युक्तम् । तल्लनं रूपकेण चतुर्भिर्वर्णयति-सचन्द्रेत्यादिना । कारण्डवः जलकुक्कुटः। कादम्बः कलहंसः। “कादम्बः कल 1
स लिलयिषुर्भीमं सलीलं लवणार्णवम् । कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः॥ ३४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमन्सुन्दरकाण्डे षट्पञ्चाशः सर्गः ॥५६ ॥ [आप्लुत्य च महावेगः पक्षवानिव पर्वतः।] सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । तिष्यश्रवणकादम्बमभ्र शैवालशादलम् ॥ १॥ पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम् । ऐरावतमहादीपं स्वातीहंसविलोलितम् ॥२॥ वातसङ्घातजातोर्मिचन्द्रांशुशिक्षिराम्बुमत । भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ॥३॥ हनुमान मारुतगतिर्महानौ
रिव सागरम् । अपारमपरिश्रान्तः पुप्लुवे गगनाणवम् ॥ ४॥ हंसः स्यात्" इत्यमरः । अभ्रशैवालझादल मेघस्य शेवालत्वेन पन्तस्थशादलत्वेन च रूपणम् ।।१॥ लोहिताङ्गः अङ्गारकः स एव महाग्रहःमहाग्राहः यस्य तम् । ऐरावतस्याभ्रमातङ्गत्वनाथगामित्वात्तत्र संभवः । दिलोलितम् अवगाढम् ॥२॥ वातसातजातोर्मय एव चन्द्रांशवः तैः शीतलजलवत् । भुजङ्गादीनां कमलोत्पलत्वेन रूपणं तत्तद्वर्णभेदेन । अब गगनस्यार्णवत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च रूपणात्सावयवरूपकम् । तस्य नौरिख कल्लोलास्फालबेलान्तम् आस्फाल्पत ४५म्फिाल: कल्लोलानामास्फालो वेलान्तो यस्य तन् ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका ख्यायां सुन्दरकाण्डव्याख्यायां षट्पञ्चाशः नः ॥५६॥ [लनीयं गगनमणवत्वेन निरूपयति-आप्लुत्येत्यादिना । चन्द्र एव कुमुदम् । कारण्डवः जलपक्षिविशेषः कादम्बः कलहंसः ॥१॥ लोहिताङ्गः अङ्गारकः । रेरावनः इन्द्रगजः॥२॥ चन्द्रांशुशिशिराम्बुमत् चन्द्रौशव पव शिशिराम्बु तदस्यास्तीति तद्वत् । भुजङ्गयक्षगन्धर्वा एव प्रबुद्धकमलोत्पलानि यस्मिन तत् । अत्र गगनस्यार्णवत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च निरूपणात सावयवरूपकम् ॥३॥४॥ ॥१५॥
स०-गगनार्णवनिति नपुंसकत्वमार्यम् । नपुंसको वाऽर्णवशब्दः । “ अस्मदीय गुणार्णवम् " इत्यनुव्याझ्यानसुधायां पूर्वमाचारतिवन्ततामानित्यानन्तरं पचायचि अर्णवमिति त्रिलिङ्गः साधारेत्युक्तेः ।। गगनार्णवः प्रसिद्धार्णव रख । न पुनस्स एवेति आचारकिबन्ततादिक.मुपपन्नम् ॥.॥
For Private And Personal

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365