Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दक्षिणात् दक्षिणपारात् । प्रार्थयन् गन्तुमिति शेषः ॥ २३ ॥ २४ ॥ स इरिश इति सम्बन्धः । पितृतुल्यवेगवत्त्वं सूचयति मारुतस्येति ॥ २५ ॥ तैर्भूतैः तत्रत्यजन्तुभिः || २६ || रुग्णाः शीर्णा इति यावत् । शक्रायुधहताः वज्रहृताः ॥ २७ ॥ नभो भिन्दन् भिन्दन्निव । महत्तायां स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः । दक्षिणादुत्तरं पारं प्रार्थयन लवणाम्भसः ॥ २३ ॥ अधिरुह्य ततो वीरः पर्वतं पवनात्मजः । ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ २४ ॥ स मारुत इवाकाशं मारुतस्यात्मसम्भवः । प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ २५ ॥ स तदा पीडितस्तेन कपिना पर्वतोत्तमः । ररास सह तैर्भूतैः प्रविशन वसुधातलम् । कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥ २६ ॥ तस्योरुवेगोन्मथिताः पादपाः पुष्प शालिनः । निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ॥ २७ ॥ कन्दरान्तरसंस्थानां पीडितानां महौजसाम् । सिंहानां निनदो भीमो नमो भिन्दन् स शुश्रुवे ॥ २८ ॥ स्रस्तव्याविना व्याकुली कृतभूषणाः । विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥ २९ ॥ अतिप्रमाणा वलिनो दीप्तजिह्वा महाविषाः । निपीडितशिरोग्रीवा व्यवेष्टन्त महा हयः ॥ ३० ॥ किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा । पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥ ३१ ॥ स च भूमिधरः श्रीमान बलिना तेन पीडितः । सशिखरोदयः प्रविवेश रसातलम् ॥ ३२ ॥ दशयोजनविस्तार त्रिंशद्योजनमुच्छ्रितः । धरण्यां समतां यातः स बभूव धराधरः ॥ ३३ ॥
तात्पर्यम् ॥ २८ ॥ स्रस्तानि व्याविद्धानि च वसनानि यासां ताः स्त्रस्तव्याविद्भवसनाः ॥ २९ ॥ निपीडितशिरोग्रीवाः, शिथिलपतितशिलात लैरिति | शेषः ॥ ३० ॥ ३१ ॥ सवृक्षशिखरोदयः सवृक्षैः शिखरैः उदयः श्रेष्ठः ॥ ३२ ॥ ३३ ॥
त्रस्तव्याविद्धवसना इति पाठः । त्रस्तेन त्रासेन व्याविद्धानि व्यत्यस्तानि वसनानि यासां ताः ॥ २९ ॥ व्यवेष्टन्त कुण्डलीकृतशरीरा अजायन्त । व्यचेष्टन्तेति पाठे पीडया अलुठन्नित्यर्थः ॥ ३० ॥ ३१ ॥ सवृक्षशिखरोदयः सवृक्षैः शिखरैः उदग्रः उन्नतः ॥ ३२ ॥ ३३ ॥
For Private And Personal

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365