Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 310
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir टी...को. चारणवाक्यैर्विदित्वा पुनःप्रत्यक्षं दृष्ट्वा नतः प्रतिप्रयाणाय मतिं चकार, प्रतियास्यामीति सङ्कल्पितवानित्यर्थः ॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते . १५१॥ श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥१५॥ ततस्तु शिशुपागले जानकी पर्यवस्थिताम् । अभिवाद्याब्रवीद्दिष्टया पश्यामि त्वामिहाक्षताम् ॥ १ ॥ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ॥ २॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरन यशस्यस्ते बलोदयः ॥३॥ शरैस्तु सङ्कलां कृत्वा लङ्का परबलार्दनः। मा नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्॥४॥ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशरस्य तथा त्वमुपपादय ॥ ५॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत ॥६॥ क्षिप्रमेष्यति काकुत्स्थो हपृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीन शोक व्यपनयिष्यति ॥ ७ ॥ एव माश्वास्य वैदेहीं हनुमान मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥८॥ ॥ १॥ प्रस्थित प्रस्थानोद्युक्तम् ॥ २॥ वनभङ्गाक्षवषादिना हनुमतश्शक्ति विज्ञाय असौ रामाय निवेद्य स्वयमेव सकलराक्षससंहारपूर्वकं मम नेता मा भूदित्यभिप्रायेणाह-काममिति । अस्य कार्यस्य सर्वराक्षसवधपूर्वकमत्प्रापणरूपकार्यस्य । बलोदयः सत्त्वप्रकर्षः, सैन्योत्थापनं वा । ते यशस्यः यशस्करः। न तु रामस्येति भावः ॥३॥ तर्हि रामस्य किं यशस्करमित्यवाह-शरैरिति । तत् स्वपराक्रमेण मन्नयनम् । तस्य काकुत्स्थस्य । सदृशम् । एतदेव ममाभिलषितम्, अन्यथा मे कथं वीरपत्नीत्वमिति भावः॥१॥ तच त्वदायत्तमेवेत्याह-तद्यथेति । विक्रान्तं विक्रमणम्॥५-८॥ पूर्व चारविदित्वा पुनः प्रत्यक्षतो दृष्ट्वा ततः प्रतिप्रयाणाय मतिं चकारेति सम्बन्धः ॥ ३५ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकास्यायो सुन्दरकाण्ड व्याख्यायो पश्चपञ्चाशः सर्गः ॥ ५५॥१॥२॥ काममिति । अस्य कार्यस्य सर्वराक्षससंहारपूर्वकभप्रापणम्पकार्यस्य परिसाधने न्वमेक एक कामं पर्याप्तः, तथापि IMबलोदयः ते तवैव । यशस्यः यशस्करः, न तु रामस्येति शेषः ॥३॥ तहिं रामस्य किं यशस्करमिन्यवाह-शरैरिति ॥॥ तदिति । विक्रान्तं विक्रमणम् ॥५-८॥ ॥५१॥ For Private And Personal

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365