Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
यदीति । जानक्यपि यदि दग्धेत्यन्वयः || ९ || १० || ईषत्कार्यमिति । इदं कार्यम् अन्वेषण पूर्व करावणनिलयपरिज्ञानसीतादर्शनतन्निवदनरूपं महत्कार्यम् ईषत्कार्यम् ईपदवशिष्टकार्यम असमग्र प्रायमेव कृतमासीत् । रामनिवेदनमात्रावशेषं कृतमासीदित्यर्थः । किन्तु इदानीं क्रोधाभिभूतेन क्रोधान्धेन मया तस्य धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् । अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ॥ ८ ॥ यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी । दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥ ९ ॥ यदर्थमयमारम्भस्तत्कार्य मवसादितम् । मया हि दहता लङ्कां न सीता परिरक्षिता ॥ १० ॥ ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः । तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ ११ ॥ विनष्टा जानकी नूनं न दग्धः प्रदृश्यते । लङ्गायां कश्चि दुद्देशः सर्वा भस्मीकृता पुरी ॥ १२ ॥ यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात् । इहैव प्राणसंन्यासो ममापि द्यद्य रोचते ॥ १३ ॥ किमनौ निपताम्यद्य आहोस्विद्वडवामुखे। शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ॥ १४ ॥ कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः । तौ वा पुरुषशार्दूलो कार्य सर्वस्वघातिना ॥ १५ ॥ मया खलु तदे वेदं रोषदोषात् प्रदर्शितम् । प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥ १६ ॥ धिगस्तु राजसं भावमनीशमनव स्थितम् । ईश्वरेणापि यद्वागान्मया सीता न रक्षिता ॥ १७ ॥
कार्यस्य मूलक्षयः कृतः न संशयः, विफलीकृतमित्यर्थः ॥११॥ सीतानाशे तत्तथैव स एव तु कुत इत्यत्राह - विनष्टेति ॥ १२॥ यदीति । विहतं यदि सीता नाशाद्विनष्टं यदि । प्राणसंन्यासः प्राणत्यागः ॥ १३-१५ ॥ मयेति । कपित्वं कापेयम् । अनवस्थितं चापलात्मकमित्यर्थः ॥ १६ ॥ धिगस्त्विति । राजसं भावं त्येतदेव स्पष्टयति नाकार्यमिति । क्रुद्धस्याकार्यमयुक्त बुद्धया करणीयं न किञ्चिदप्यस्ति, अतो गुरुहननाद्यपि करोत्येवेत्यर्थः ॥ ६-८ ॥ यदीति । यदि जानकी दग्धा भर्तुः कार्य हतमिति सम्बन्धः ॥ ९ ॥ तदेव विवृणोति यदर्थमिति ॥ १० ॥ ईषदिति । अन्वेषणपूर्व करा व णनिलय परिज्ञान सीतादर्शनतनिवेदनरूपं महत् कार्यम् ईषत्कार्यं कृतमासीत्, रामनिवेदन मात्रावशिष्टं यथा भवति तथा कृतमासीदित्यर्थः । अतः इदानीं क्रोधाभिभूतेन नया तस्य कार्यस्य मूलक्षयः कृतः न संशय इति योजना ॥ ११ ॥ ननु सीताविनाशनिश्चयस्ते कथम् ? तत्राह विनष्टेति ॥ १२ ॥ २३ ॥ ददामि ||१४|| १५ || अनवस्थितम् अव्यवस्थितम् ॥ १६॥ राजसं
For Private And Personal

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365