Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
Mal
बा.रा.भू. ॥१४९॥
-
रामानु०-राज स महाकपिरित्यता परमुत्तरसर्गादिभूती 'लका समस्तां संदीप्य' इत्ययं श्लोकः केषुचिकोशेषु प्रमादालिखितः ॥४८॥ देवाश्रेति । परामित्यम्य विवरणमाटी.सु.क्र. अतुल्यरूपामिति । अस्मिन् सर्गे एकपञ्चाशच्लोकाः । ततो महात्मेति श्लोकः स राक्षसानिति श्ोकोक्तार्थकतया बहुकोशेष्वदर्शनाच्च प्रक्षिप्तः०५५
तं दृष्ट्वा वानर श्रेष्ठं हनुमन्तं महाकपिम् । कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ॥५०॥ देवाश्च सर्वे मुनि पुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः । भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ॥५१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुष्पश्चाशः सर्गः ॥ ५४॥ लङ्कां समस्तां सन्दीप्यलाङ्ग्लानिमहाबलः।निर्वापयामास तदासमुद्रेहरिसत्तमः॥१॥ सन्दीप्यमानां विश्वस्तां त्रस्तरोगणांपुरीम् । अवेक्ष्य हनुमान लङ्कां चिन्तयामास वानरः ॥२॥ तस्याभूत सुमहाम्रासः कुत्सा चात्मन्य जायत । लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ॥ ३ ॥ धन्यास्ते पुरुषश्रेष्ठा ये बुद्धया कोपमुत्थितम् । निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥४॥क्रुद्धः पापं न कुर्यात् काक्रुद्धो हन्याद् गुरूनपि । क्रुद्धः परुषया वाचा नरःसाधूनधिक्षिपेत्॥५॥वाच्यावाच्यं प्रकुपितो नविजानाति कहिंचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित ॥६॥ यःसमुत्पतितं क्रोधं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णा सर्व पुरुष उच्यते ॥ ७॥ बहुकोशष्वेतत्सर्गसमाप्तिविपर्ययः उत्तरसगारम्भविपर्ययश्च दृश्यते ॥ २१ ॥ इति श्रीगोविन्दराजविरचित श्रीरामा० शृङ्गारतिलकाख्याने सुन्दरकाण्ड | व्याख्याने चतुष्पञ्चाशः सर्गः॥५४॥ लङ्कामित्यादि । लाङ्ग्लानिं समुद्रे निर्धापयामासेत्यन्वयः ॥1॥२॥ तस्येति । कुत्सा निन्दा ॥ ३-८॥ परतोद्योगोऽभूदित्यर्थः।।१४-५१॥ लक्षामिनि । निर्वापयामास लागूलानिं शमयामास ॥ ५२ ॥ इति श्रीमहेश्वरनीर्यविरचितायो श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुप्पञ्चाशः सर्गः ॥५४ ॥१॥२॥ कुत्सा चात्मन्यजायत ' इत्युक्तां कुत्सामाह-लङ्कामिति । किंस्वित् कर्म कृनं कुत्सितमेव कृत. मित्यर्थः।।३॥ उक्त कुत्सितकार्यमूलं कोप इति निश्चिन्य तद्रहितान् स्लौति-धन्या इति। दुःखातिशयादेव महात्मपदपोनरूक्त्यं न दाषाय ॥ ४॥ कुद्धः पापं न कुर्याद्यः इनि पाठे-बुद्धो यः कश्चिन्पापं कर्यान्न, नत्र काकुः । अपितु कुर्यादेव, अकरणमशक्यमेवेत्यर्थः । तदेव दर्शयनि ऋडो हस्यादिति ॥५॥ न विजानाती
For Private And Personal

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365