Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Sh Kalashsagarsun Gyarmandir
सहा तातेति । युगपदेव शोके दूरावाने च हाशब्दो वर्तते । हा जीवितमित्यत्र संबुद्धयलोप आर्षः । हतमिति शेष इत्यत्ये। "अभितःपरितस्समयानिक
पाहाप्रतियोगेऽपि" इति द्वितीया वा। दरिद्र्रशोच्यत्वाद्विशिनष्टि-भोगयुतं सुपुण्यामिति । सुखाढयं सुकृतैकफलं चेत्यर्थः । घोरतरः तीव्रतरः । अत एव सुभीमः भयङ्करः॥४१॥ परिवृत्तयोधा परिवृत्तभटा ॥४२॥ हनुमान्महामना इति पाठः । हनुमान महात्मेति पाठे विषमवृत्तं वा । स्वयंभुकोपो
हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् । रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः॥४१॥ हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा । हनूमतः क्रोधवलाभिभूता बभूव शापोप हतेव लङ्का ॥४२॥ स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाड़िताम् । ददर्श लङ्का हनुमान महामनाः स्वयम्भुकोपोपहतामिवावनिम् ॥ ४३॥ भवा वनं पादपरत्नसङ्कलं हत्वा तु रक्षांसि महान्ति संयुगे । दग्ध्वा पुरी तां गृहरत्नमालिनीं तस्थौ हनूमान पवनात्मजः कपिः॥४४॥ त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः । प्रदीप्तलागूलकृताचिमाली व्यराजतादित्य इवांशुमाली ॥४५॥ स राक्षसांस्तान सुबहूंश्च हत्वा वनं च भवा बहुपादपं तत् । विसृज्य रक्षोभवनेषु चामिंजगाम रामं मनसा महात्मा॥ [ततो महात्मा हनुमान् मनस्वी निशाचराणां क्षतकृत् कृतार्थः। रामस्य नाथस्य जगत्रयाणां श्रीपादमूलं मनसा जगाम ॥ ] ॥४६॥ ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् । महामतिं वायुसुतं वरिष्ठं प्रतुष्टवुर्देवगणाश्च सर्वे ॥४७॥ भक्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे । दग्ध्वा लङ्कापुरी रम्या रराज स महाकपिः ॥४८॥ तत्र
देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। दृष्ट्वा लङ्का प्रदग्ध तां विस्मयं परमं गताः॥४९॥ पहतां प्रलये भगवता दग्धामित्यर्थः ॥ १३॥ भक्तवेति । रत्नशब्दः श्रेष्ठवाची । तस्थौ सङ्कल्पितकार्यस्य परिसमाप्तस्वादुपरतोद्योगोऽभूदि त्यर्थः ॥१४॥४५॥ जगाम रामं मनसेति । कृतकृत्यत्वादामं गन्तुमियेषेत्यर्थः ॥४६॥ वरिष्ठमिति, बलवतामिति शेषः ॥ ४७-५०॥ इत्येवमूचुरित्यन्वयः ॥ ३९ ॥४०॥ सुपुण्यम् अतिशयेनार्जितं पुण्यम् ॥४१॥ परिवृत्तयोधा परावृत्तभटा ॥ ४२ ॥ ४३॥ तस्थौ सङ्कल्पितकार्यस्य परिसमाप्तत्वा
र
For Private And Personal

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365