Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
66
रुद्रेण त्रिपुरं यथा दग्धं तथाऽनेनेति भावः ॥ ३१ ॥ लङ्कापुरपर्वताये लङ्कापुराधार त्रिकूटशिखरे । तद्वर्तित्वात्तस्यास्तथा निर्देशः । पर्वताग्रस्थलङ्कापुर इति परनिपातो वा । चूडावलयं ज्वालाजालमित्यर्थः । तत् प्रसार्य विस्तार्य । प्रदीप्तः विसृष्टः, गृद्देष्विति शेषः ॥ ३२ ॥ दिविस्पृक् अभ्रंलिहः ततस्तु लङ्कापुर पर्वताग्रे समुत्थितो भीमपराक्रमोऽग्निः । प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ॥ ३२ ॥ युगान्तकालानलतुल्यवेगः समारुतोऽग्निर्ववृधे दिविस्टक । विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः ॥ ३३ ॥ * आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् । शब्दैर ने कैर शनि प्ररूढै भिन्दन्निवाण्डं प्रबभौ महाग्निः ॥ ३४ ॥ तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः । निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥ ३५ ॥
हृदद्युभ्यां ङेरलुग्वक्तव्यः " इति सप्तम्या अलुक् । रक्षशरीराज्यसमर्पितार्चिः रक्षशरीराण्येवाज्यानि तैस्समर्पिताचिः उत्थापितज्वालः ॥ ३३ ॥ आदित्यकोटीति । समाप्तां निःशेषाम् । अशनिप्ररूढैः अशनिवन्निष्ठुरैः । अण्डं ब्रह्माण्डम् ॥ ३४ ॥ अम्बरात् अम्बरपर्यन्तम् । किंशुकपुष्पचूडः तृणैः काष्ठैरित्यर्थः ॥ २९-३१ ॥ लङ्कापुरपर्वनामे लङ्कापुराधारत्रिकूटशिखरे चूडाव ज्वालासमूहं प्रसार्य समुत्थितोऽग्निः विसृष्टः, गृहेविति शेषः । भीम पराक्रमः भयवेगः ।। ३२ ।। दिविस्पृक अभ्रंलिह इत्यर्थः । रक्षश्शरीराज्य समर्पिताचिः रक्षश्शरीराण्येाज्यानि तैः समर्पिताचिः उत्थापितज्वालः ॥ ३३ ॥ आदित्येति श्लोकद्वयमेकं वाक्यम् । अम्बरात अम्बरपर्यन्तं प्रः । किंशुकः तत्सनज्वालः । अग्निः हनुमद्विसृष्टोऽग्निः । अशनिप्ररूढैः अशनिवन्निष्ठुरे रनेकैः शब्दः समाप्तां निशेष लङ्कां परिवार्य परिवेष्टय तिष्ठन ब्रह्माण्डं भिन्दन् महानिः प्रलयोऽग्रिरिव प्रबभौ ॥ ३४ ॥ तत्र तदा निर्वाणधूमाकुलराजयः पूर्व
Acharya Shri Kailashsagarsuri Gyanmandir
तामत्यर्थता वहिले राक्षस संकुलाम् । ज्वालामाला पारक्ष पेरहून्मारुतात्मजः ॥ १ ॥ तेन शब्देन वित्रस्ता धर्षितास्तन चाग्निना । अभिपतुस्तदा घोरा हनूमन्तं निशाचराः ॥ २ ॥ प्रदीप्रश्न शूलाः प्रासैः खङ्गः परश्वधः । हनुमन्तं महावेगैरक्षिपत्रैर्ऋतमाः ॥ ३ ॥ ने राक्षसा भीमबला मानात्रहरणान्विताः। निहत्य च स तांस्तत्र दिवमेवोत्पपात ६ ॥ ४ ॥ स च विक्रम्य सहसा संक्रामंत्र गृह गृहम् । लङ्कामादीपयामास वायुपुत्रः प्रतापवान् || ५|| सलाङ्गले पसतामिर्मुक्तो मृ-युगृदा दिवांपर्यत्स्नां से ग्रहः सम्पतनि ||६|| तोरणषु गवाक्षेषु रम्येषु शिखरेषु च । तिष्ठन्ति रम प्रपश्यन्ति राक्षसाः लवगोत्तमम् ॥ ७ ॥ हुताशनज्वालसमानृता सातवी हृतसर्वशोभना । हनूमतः क्रोधवलाभिभूता बभूव कालोपतेव लङ्का ॥ ८ ॥ ससम्भ्रमत्रस्त विशस्तराक्षसां समुभवातुताशना ङ्किताम् । ददर्श शं हनुमान महामनाः स्वयम्भुवः कोपहतामिवानिम् ॥ ९ ॥ गृहाशृङ्गामतले विचित्रे प्रतिष्ठितां बाजरराजसिंहः । बालकृताचिमाली व्यराजतादित्य इवाचिमाली ॥ १० ॥ ] एते श्लोकाः केचित्कोशेषु दृश्यन्ते व्याख्याता महेश्वरः ॥
स तामिति । वहिः ज्वालामाल परिक्षेपैः खाला मूहानां प्रसारणैः । लङ्काम् अत्यर्यमद्हदिति सम्बन्धः । सः हनुमान् ॥ ६-४ ॥ स चेति । संक्रामन् गच्छन् ॥ १ ॥ स इति । लांगूलोपसक्तान: लांगूलस्थितोऽग्निः । मृत्यु गुहाम्मुक्त इव तथा अतिभीकर इत्यर्थः ॥ ६ ॥ ७ ॥ हुताशनेति । कालोपतेव प्रलयकालोपतेव ॥ ८-१० ॥
For Private And Personal

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365